SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१८ उ०२ शु०१ कात्तिकश्रेष्ठिनश्चरमत्यनिरूपणम् ६२१ कार्य वर्धापकोऽपि आसीत् इति राजमश्नीयमकरणमत्र विज्ञेयम् । 'णेगम सहस्सस्स सयस्सय कुटुंबस्स' नँगमाष्टसहस्रस्य स्वकस्य च कुटुम्बस्य 'आहेबच्चं' आधिपत्यम् :जाव कारेमाणे पालेमाणे' यावत्कारयन् पालयन् अष्टाधिकसहस्रवणिजां स्वकीयकुटुम्बस्य च आधिपत्यं कारयन् पालयंच, अत्र यावत्पदेन-'पोरेवचं सामित्तं महत्तं महत्तरगत्तं आणाईसरसेणावच्चं' ग्राह्यम् तत्र पौरोवृत्त्यं-पुरो वतित्वम् अग्रेपरत्वमित्यर्थः स्वामित्व-प्रभुत्वमित्यर्थः, महत्व महत्तरकत्वम्-अन्यवणिजापेक्षया श्रेष्ठत्वम् आशेश्वरसेनापत्यम् आज्ञेश्वर:-आज्ञा प्रधानो यः सेनापतिः तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यम् कारयन् पालयन् सः 'समणोवासए' श्रमणोपासक श्रावका, कीदृशः स इत्याह-'अहिगयजीवाजीवे' अधिगतजीवा. जीवः, 'जाव विहरई' यावद्विहरति स कात्तिकश्रेष्ठीति, अत्र यावत्पदेन उपका संयोग करने से कार्तिक सेठभूत था-मेढी जैसा था इत्यादि अर्थ भी साधित कर लेना चाहिये यह कार्तिकसेठ इतना ही नहीं था किन्तु सर्वकार्यवर्धापक भी था। इस प्रकार का यह राजप्रश्नीय सूत्र का प्रकरण यहाँ जानना चाहिये।'णेगम सहस्सस्स सयरलय कुडुंबस्स' यह कार्तिक सेठ १००८ बणिजनों का और अपने कुटुम्य का 'आहेबच्चं' अधिपत्य 'जाव कारेमाणे पालेमाणे' यावत्करवाता हुआ एवं उसका पोषण करता हुआ। 'समणोवासए' श्रमणजनों की उपासना करने में दत्तचित्त बना रहता था । इस प्रकार सच्चेरूपमें श्रावकपदको सुशोभित करता था। यहां यावत्पद से 'पोरे वच्चं सारथिन्त महत्तं महत्तरगत आणा. ईसर सेणावच्चं' इन पदों का संग्रह हुआ है। 'अहिगय जीवाजीवे जाव विहरह' यह जीव और अजीव तत्त्व स्वरूप का ज्ञाता था। यहां पर भी ભૂત શબ્દ જોડવાથી કાતિકશેઠ મેથીભૂત હતે. મેધી જે હતા વગેરે અર્થ સમજી લેવું. આ કાતિકશેઠ સર્વકાર્ય વર્ધાપક અથત પારકરનાર પણ હતે मा शत प्रश्नीय सूत्रभानु मा ४२ गाडियां समापु 'णेगमद्वसहस्सस्स सयस्सय कुडु'बस्स' मा 6ि:08 2 6t२ मा पशुधनानु मन पोताना मनु' 'आहेवच्च' मविपतियार 'जाव कारेमाणे पालेमाणे' ४२तो यह यावत् तमनु पावन पोषण तो "समणोवासए' श्रमायुनानी 641સના કરવામાં તત્પર રહેતે હ. આ રીતે તે શ્રાવકપણાને સારી રીતે દીપાता. मी यापपहथी 'पोरेवच्च सामित्तं महत्तं महत्तरगं आणाईसर सेणावच्चं' આ પદેને સંગ્રહ થયો છે. અર્થાત્ પુરાનું અધિપતિ પાસ સ્વામીપણું મહાન पा मतिमहान्पार सन सेनापतिपयाने निभावतो. 'अहिगयजीवाजीवे जाव विहरई' आति। ५ भने मन तवना स्व३५ने पापा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy