SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१६ उ०१ शु०५ स० जीवादीनामधिकरणित्वादिनि० ४३ भदंत ! भवद्भिर्यत् प्रतिपादितं तत् एवमेव सर्वथा सत्यमेव भवद्वाक्यस्य सर्वथैव प्रमाणिकत्त्वादीति, एवमुक्त्वा भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ ० ५ ॥ ॥ इति श्री विश्वविख्यात-जगबल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापकाविशुद्धगधपधरुनन्यनिर्मापक, बादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाह्यायां व्याख्यायां षोडशशतके प्रथमोद्देशकः समाप्तः॥१६-१॥ कहकर गौतमने प्रभु की गुणस्तुतिरूप बन्दना की नमस्कार किया वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। सू०५। . जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराज कृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके सोलहवें शतकका ॥पहला उद्देशक समाप्त ॥ १६-१॥ આપનું વચન દરેક રીતે પ્રમાણવાળું છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ પ્રભુની ગુણસ્તુતિ રૂપ વંદના કરી નમસ્કાર કર્યા વંદનાનમસ્કાર કરીને પછી તે સંયમ અને તપથી આત્માને ભાવિત કરતાં પિતાના સ્થાન પર વિરાજમાન થઈ ગયા. સૂપ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતી સૂત્રની પ્રયિચન્દ્રિકા વ્યાખ્યાના સોળમા શતકને પહેલે ઉદ્દેશકસમાસ ૧૬-૧ .
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy