SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ प्रमेययन्द्रिका टीका श०१८ उ०२ सू०१ कात्तिकश्रेष्ठिनश्चरमत्वनिरूपणम् ६११ तेणं कालेणं तेणं समएणं मुणिसुब्बए अरहा आइगरे जहा सोलसमसए तहेव जाव समोसढे जाव परिसा पज्जुवासइ । तए णं से कत्तिए सेट्टी इमोसे कहाए लद्धढे समाणे हट्टतुट्ट० एवं जहा एकारसमसए सुदंसणे तहेव निग्गओ जाव पज्जुवासइ । तए णं मुणिसुब्बए अरहा कत्तियस्स सेटिस्स धम्म कहा जाव परिसा पडिगया। तएणं से कत्तिए सेट्टी मुणिसुव्वयस्स अरहओ अंतिए धम्म सोचा निसम्म हट्टतु० उडाए उट्टेइ उदाए उट्टित्ता मुणिसुव्वयं जाव एवं वयासी, जाव एयमेयं भंते ! जाव से जहेयं तुब्ने वदह, नवरं देवाणुप्पिया! नेगमट्टसहस्सं आपुच्छामि जेठं पुत्तं च कुटुंबे ठावेमि, तएणं अहं देवाणुप्पियाणं अंतियं पव्वयामि । जहासुहं जाव मा पडिबंध करेह ॥सू० १॥ ___ छाया-तस्मिन् काले तस्मिन् समये विशाखा नाम नगरी आसीत् वर्णका, बहुपुत्रकं चैत्यं वर्णकः, स्वामी समवसृतो यावत् पर्युपास्ते । तस्मिन् काले, तस्मिन् समये शक्रो देवेन्द्रो देवराजो वज्रपाणिः पुरन्दरः, एवं यथा षोडशशतके द्वितीयोदेशके तथैव दिव्येन यानविमानेन आगतः, नवरमत्र आभियोगिकाः सन्ति यावद् द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयति उपदर्शयित्वा यावत् पतिगतः भदन्त ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं यावदेवम् अवादीतयथा तृतीयशतके ईशानस्य तथैव कूटागारदृष्टान्तः, तथैव पूर्व भवपृच्छा यावदभिसमन्वागता। गौतम इति श्रमणो भगवान महावीरो भगवन्त गौतमम् एवमवादीत एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे हस्तिनापुरं नाम नगरमासीत्, वर्णका, सहस्रामवनमुधानम् वर्णका, तत्र खल्लु हस्तिनापुरे नगरे कात्तिको नाम श्रेष्ठी परिवसति, आढयो यावदपरिभूतः, नैगमप्रथमासनिक: नैगमाष्टसहस्रस्य बहुषु कार्येषु च कारणेपु च कुटुम्वेषु च एवं यथा राजप्रश्नीये चित्रो यावच्चक्षुर्भूतः, नेगमाष्टसहस्त्रस्य स्वकस्य च कुटुम्ब. स्याधिपत्यं यावत् कुर्वन् पालयन् च श्रमणोपासकोऽधिगतजीवाजीवो यावद विहरति । तस्मिन् काले तस्मिन् समये मुनिसुव्रतोऽर्हन आदिकर यथा षोडशशवे
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy