SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ भगवतीयत्रे ॥ अथ द्वितीयोद्देशकः प्रारभ्यते ॥ पूर्व प्रथमोदेशकान्ते वैमानिकस्य तद्भावेन चरमाचरमत्वप्नुपदर्शितम् , अथ च वैमानिकविशेषो यो यद्भावेन चरमो भवति तद्भावसम्बन्धेन कार्तिकश्रेष्ठिन चरमत्वमत्र द्वितीयोदेशके प्रदर्शयिष्यते, इत्येवं संवन्धनायातस्यास्याऽऽन्तिम सूत्रम्-'तेणं कालेणं' इत्यादि। ___ मूलम्-"तेणं कालेणं तेणं समएणं विसाहा नामं नयरी होत्था वन्नओ बहुपुत्तिए चेइए वण्णओ सामीसमोसढे जाव पज्जुवासइ। तेणं कालेणं तेणं लमएणं सके देविंद देवराया वजपाणीपुरंदरे एवं जहा सोलसमसए बितिय उद्देलए तहेव दिवेणं जाणविमाणेणं आगओ नवरं एत्थ आभिओगा वि अस्थि जाव बत्तीसविहं नट्टविहं उवदंसेइ उवदंसित्ता जाव पडिगए।भंतेत्ति भगवंगोयमे समणंभगवं महावीरं जाव एवं वयातीजहा तइयसए ईसागस्त तहेव कूडागारदिढतो तहेव पुत्वभवपुच्छा जाव अभिसमन्नागया। गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीचे दीवे भारहे वाले हंस्थिणापुरेणामं नयरे होत्था, वन्नओ सहस्संववणे उज्जाणे वन्नओ तत्थ णं हस्थिणापुरे नयरे कत्तिए णामं सेट्ठी परीवसइ अड्डे जाब अपरीभूए णेगमपढमासणिए णेगट्टसहस्तस्स वहुसु कज्जेसु य कारणेसु य कोडंवेसु य एवं जहा रायप्पलेणइजे चित्चे जाव चक्खूभूए. णेगमसहस्सस्स सयस्स य कुटुंबस्स आहेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अहिगयजीवाजीवे जाव विहरइ।
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy