SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०१ सू०२ चरमाचरमत्वे संयतद्वारम् ६०१ ऽपि तथैव, संयतासंयत इति देशविरतः, एतादृशो जीव आहारक इव स्याच्चरमः स्यादचरमः, 'नवरं जस्स जं अस्थि' नवरं यस्य यदस्ति यस्य जीवस्य यत् संयतासंयतत्वं सम्भवति तस्यैव जीवस्य तत् संयतासंयतत्वं वक्तव्यं नान्येपामिति ० संयतासंयतस्त्रं जीवपञ्चेन्द्रियतियगू मनुष्यपदेष्वेव अध्येतम् एतेषामेव देशविरते: सद्भावात्, 'नो संजय नो असंजय नो संजया संजय जहा नो भवसिद्धिय नो अवसिद्धि' नो संगत नो असंयत नो संयतासंयतो यथा नो भवसिद्धिक नो अनवसिद्धिकः । नो संयतः नो असंयतः नो संयतासंयतः अचरम एव नो भवसिद्धिक नो अभवसिद्धिकरदेव निषिद्धत्रयस्य अचरमत्वं सिद्धत्वादेवेति । संयतद्वारस्यायं भावः - संपतो जीवश्चरमोऽपि भवति अवरमोऽपि भवति यस्य पुनः संयतत्वानि भविष्यति स चश्मः यस्य तु प्रपतितसंयमस्य पुनरपि संयममाप्ति भविष्यति सोऽचरमः, एवमेव मनुष्यवदेव चरमत्वाचरमत्वं ज्ञातव्यम्, असंपतोऽपि आहारकनदेव चरमोऽपि भवति अचमोऽपि भवति संयतासंयतोऽपि - देशवितोsपि आहारश्वश्चैव चरमोऽपि अचरमोऽपि ज्ञातव्यः, परन्तु संयतासंयतत्वमिति देशविरतिस्त्रम्, तत् जीवपञ्चेन्द्रिय तिर्यग्मनुष्यैः तत् त्रितय - स्थाने एव भवति अन्येषां तदभावादिति, नो संगत नो असंयत नो संयतासंयतः सिद्धोऽचरम एव भवति यतः सिद्धत्वरय नित्यत्वेन तस्य चरमत्वं न भवतीति | ७| 'संजयाजए वि तहेब' सयता संयत भी इसी प्रकार से है । संयता संघत देश विरत होता है। ऐसा जीव आहारक के जैसा कदाचित् चरम होता है कदाचित् अचरम होता है । 'नवरं जस्त जं अस्थि' जिस जीव को संयतासंयतत्व हो उसी जीव को वह कहना चाहिये । सब को नहीं । संयतासंयतरूप देशनिरत जीव, पश्चेन्द्रियतिर्यश्व एवं मनुष्य इन पदों में ही होता है अतः वह इनमें ही कहना चाहिये । 'नो संजय नो असंजय नो संजया संजयओ जहा नो भवसिद्धिय नो अभवसिद्धिओ' नो संयत नो असंयत और नो संयतासंयत सिद्ध हैं और वे अच भोक्ष पाभशे. 'स्व'जया सजए वि तद्देव' संयतासंयत पशु असंयत प्रभाग ચરમાચરમ છે. સ યતાસયત દેશવિરત હૈાય છે. એવે જીવ આહારક ફાઈ वत यरभ होय छे भने अर्धवार मयरभ होय छे 'नवरं जश्स जे अत्थि ' જે જીવને સયતા ચતપણું હેાય તે જ જીવને તે પ્રમાણે કહેવુ. બધાને નહી. સયતાસમૃતરૂપ દેશવિરત જીવ, પચેન્દ્રિયતિયાઁચ અને મનુષ્ય આ यहोवाजाने होय छे. तेथी ते तेथाने 'हेवु' 'नो संजय नो असंजय नो संजयासजओ जहा नो भवसिद्धय नो अभवसिद्धिओ' नो संयत ना असः भ० ७६
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy