SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ५८४ नो पढना अपना" यावद् वैमानिकाः नो प्रथमा अमथमाः एवं चैमानिकपर्यन्तजीवेषु सर्वं ज्ञातव्यम्, ते सर्वे जीवादारभ्य वैमानिकान्ताः, नो प्रथमाः किन्तु अपथमाः, जीवा दिवैमानिकान्तपर्यायाणाम् अनादिसंसारे अनन्तशो लब्धवादिति । प्रथमामथमलक्षणकथनाय आह - " इमा लक्खणगाहा" इयं लक्षण गाथा - " जो जेण” इत्यादि । " जो भात्रो" यो भावः - जीवत्वादि रूपः " जेग" येन जीवादिना कर्त्री "पचपुण्बो" प्राप्तपूर्वः पूर्वं प्राप्त इति प्राप्तपूर्वः, "तो' स जीवादिः कर्ता 'तेज' तेन भावेन - पर्यायादिना "अपठमो हो?" अपथमो भवति, "सेसेसु" शेषेषु अत्र सप्तमी विभक्तिः तृतीयया विपरिणतव्या तथा च शेपैः- प्राप्तपूर्व भिन्नैः "अपत्तपुब्वे भावे" अप्राप्तपूर्वे भवेः "पढमो होइ" प्रथमो भवतीति गाथार्थः ॥०१॥ अथ प्रथमादि विपक्षचरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्नाह - " जीवे णं संते" इत्यादि । मूलम् - "जीवे णं भंते! जीवभावेण किं चरिमे अचरिमे ? गोयमा ! नो चरिमे अचरिमे। नेरइए णं भंते! नेरइयभावेणं अपढमा' यावद् वैमानिकजीव भी अप्रथम है प्रथम नहीं हैं । इस प्रकार जीव से लेकर वैमानिकान्त सत्र पर्याप्त अपर्याप्त की अपेक्षा से अप्रथम ही हैं ऐसा जानना चाहिये। क्योंकि यह दशा सच जीवों को इस अनादिसंसार में अनन्तवार प्राप्त हो चुकी है । लक्षणगाथा का अर्थ इस प्रकार से है- 'जो भाव' जो जीवत्वादिरूप अवस्था 'जेण' जिस 'जीव के द्वारा 'पतपुत्रे' पहिले प्राप्त की चुकी है, 'तेण' उस अवस्था से 'सो' वह जीव 'अपढमो होई' अप्रथम है ऐसा कहा जाता है । सेसेसु' तथा प्राप्तपूर्व से भिन्न- अप्राप्तपूर्व अवस्थाओं से वह जीव प्रथम है ऐसा कहा जाता है । सू० १ ॥ थन २', 'जाव वेमाणिया नो पढमा अपढमा' यावत् वैभानिङ सुधीना મથા જ જીવ પણ અપ્રથમ છે. પ્રથમ નથી. આ રીતે સમુચ્ચય જીવથી આરભીને વૈમાનિકા સુધીના જીવ બધા જ પર્યાપ્તિ અને અપર્યાપ્તિથી અપ્રથમ છે. તેમ સમજવું કેમકે આ અવસ્થા અધા જીવાને અનાદિ સસારમાં અન’તવાર પ્રાપ્ત થઈ ચૂકી છે. લક્ષણુ ગાથાના અથ આ પ્રમાણે છે. ' जो भाव' वा३य अवस्था 'जेण' वे ' पत्तपुन्वे पडेला प्राप्त राई गती. 'वेण' ते व्यवस्थाभां 'सो' ते 'अपढमो होइ' अप्रथम छे. તેમજ કહ્યુ છે. સૈસેતુ' પ્રાપ્ત પૂર્યાંથી ખીજા એટલે કે અપ્રાપ્તપૂર્વ અવ સ્થાએથી તે જીવ પ્રથમ છે. તેમ કહેવામાં આવ્યું છે. । સૂ૦ ૧૫
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy