SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१६ उ०१ सू०५ से० जीवादीनामधिकरणित्वादिनि० ३७ संवन्धो वक्तव्यः, तत्र नारक देवयोमप्रात्ययिकं वैक्रियशरीरं भवति जन्मत एव एतेषामिदं भवति । पञ्चेन्द्रियतिर्यमनुष्याणां च लब्धिप्रत्ययिक क्रियं भवति, वायोरपि लब्धिपत्ययिकमेव क्रियशरीरं भवति, अत एतेषामेव वैक्रियशरीर'सम्बन्धिविचारणा कर्तव्या नान्येषामिति भावः । 'जीवे णं भंते जीवः खलु भदन्त ! 'आहारगसरीरं निहत्तेमाणे कि अहिगरणी पुच्छा' आहारकशरीरं निवर्तमानः किं अधिकरणी पृच्छा, हे भगवन् जीवो यदा आहारकशरीरे निर्व यति तदा स किमधिकरणी अधिकरणं वेति प्रश्नः। भगवानाह-'गोयमा हे गौतम ! 'अहिगरणी वि अहिगरणं वि अधिकरणी अपि अधिकरणमपि तम कारणं पृच्छति-से केणटेणं जाव अहिंगरणंपि' तत्केनार्थेन यावत् अधिकरणी अपि अधिकरणमपि, भगवानाह-'गोयमा पमायं पडुच्च' हे गौतम! प्रमादं प्रतीत्य, वायुके भी इसी प्रकार का होता है। अतः इन्हीं के वैक्रियशरीर सम्बन्धि विचारणा करनी चाहिये-अन्य के नहीं । 'जीवे णं भंते। आहारगसरीरं निव्वत्तेमाणे कि अहिगरणी पुच्छा' हे भदन्त ! आहारक शरीर की निर्वर्तना बनाता हुआ जीव क्या अधिकरणी होता है ? यो अधिकरणरूप होता है ? इसके उत्तर में प्रभुने कहा'गायमा! हे गौतम ! 'अहिगरणी वि अहिगरणं कि वह आहारक शरीर की निर्वर्तना करता हुआ जीव अधिकरणी भी होना है और अधिकरणरूप भी होता है, यहां गौतम स्वामी प्रभुसे कारण पूछते है "से केणष्टेणं जाव अहिगरण वि' फिल कारण से आप यह कहते हैं कि वह जीव अधिकरणी भी है और अधिकरण रूप भी है इसके उत्तर में भगवान् कहते हैं-'गोयमा! पमायं पडुच्च' हे गौतम!आहारकशरीर की રીતે હોય છે, જેથી તેના વૈક્રિયશરીર સંબંધમાં વિચારણા કરવી नये भीतना समयमा नहि “जीवे णं भंते | आहारगसरीरं निव्वत्तेमाणे कि अहिंगरणी पुच्छा" सगवन् ! भाडा२५ शरीरने मनात पशु અધિકરણી હોય છે કે અધિકારણ રૂપ હોય છે. તેના ઉત્તરમાં પ્રભુ કહે છે -गोयमा!' हे गोतम ! 'अहिगरणी वि अहिगरणं वि' माहा२४ शरीरनी નિર્વર્તન કરતે થકે જવ અધિકરણે પણ હોય છે, અને અધિકરણરૂપ પણ હોય છે. ગૌતમ સ્વામી તેનું કારણ જાણવા માટે ફરીથી પ્રભુને પૂછે छ -'से केणट्रेणं जाव अहिंगरणं वि' मा५ या रथा मेमा छ। છવ અધિકરણ પણ છે અને અધિકરણરૂપ પણ છે? આ પ્રશ્નના ઉત્તરમાં प्रभु छ है-" गोयमा ! पमायं पडुच्च " गौतम! माला शरीरन -
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy