SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ भंगवतीचे सर्व ज्ञातव्यम् यथा पूर्वमुक्तम् अधिकरणी अपि भवति जीवः अधिकरणमपि भवति तथा पृथिवीकायिकजीयोऽपि अधिकरणी भवति अधिकरणमपि भवतीति 'भावः । एवं जाव मणुस्से' एवं यावर मनुष्यः, मनुष्यपर्यन्तम् अधिकण्यधिकरणे स्वरूपता ज्ञातव्येत्यर्थः । अत्र यावत् पदेन अप्कायादारभ्य पंचेन्द्रियतियपर्यन्तानां ग्रहणम् । एवं वेन्धियसरीरंपि' एवं क्रियशरीरमपि एपेवरीतिबैंक्रियशरीरसंबन्धेपि ज्ञातव्येति । 'नवरं जरस अत्यि' नवरं यस्यारित यस्य जीवस्य यत् शरीरं विद्यते तस्य तत् वाच्यमिति भावः, तत्र नारकदेवानां वायोः पञ्चेन्द्रियतियङ् मनुष्याणां च क्रियशरीर भवति इति तेपामेव वैक्रियशरीरमें प्रभु कहते हैं-'एवं चेत्र' हे गौतम ! पृथिवीकायिक जीव अधिकरणी भी होता है और अधिकरणी रूप भी होता है। 'एवं जाव माणुस्से' इसी प्रकार का कथन मनुष्य पर्यन्त तक जीवों में जानना चाहिये। यहां यावत् शब्द से 'अप्काय से लेकर पंचेन्द्रिय तक के जीवों का ग्रहण हुआ है। 'एवं वेउब्धियसरीरं पि' नवरं जस्स अत्थि' परन्तु यहां यही विशेषता है कि जिस जीव के जो शरीर हो वह उस जीव के कहना चाहिये इनमें नारक देव, वायु, पंचेन्द्रिय तिर्यश्च, एवं मनुष्य इनके वैक्रियशरीर होता है, इस प्रकार इनके ही क्रियशरीर का संयन्ध 'कहना चाहिये। इनमें नारक एवं देवों के भव प्रत्ययिक वैक्रियशरीर होता है अर्थात् जन्म से ही यह उन्हें प्राप्त हो जाता है । तथा पंचे. न्द्रिय तिर्यञ्च और मनुष्यों के वैक्रियशरीर लब्धिमत्ययिक होता है। छ -“ एवं चेव " B गौतम । पृथ्वी 48 9 अधिरती पर खाय के मन मधि:२५ ३५ ५५ डाय छे. "एवं जाव मणुस्से " ०१ प्रमाणे કથન મનુષ્ય સુધીના છાનાં વિષયમાં સમજી લેવું અહિં “યાવત(શબ્દથી अपाथी २ पयद्रिय सुधीना वार्नु ह युछे. "एवं वेउन्चियसरीरं पि" शत वैष्ठियशशरवा वाना विषयमा सभ : " नवरं जस्स अत्थि" ५२'तु मडिया गेटकी विशेषता छ १२ प२२ શરીર હોય તે જીવના સંબંધમાં કહેવું જોઈએ તેમાં નારક, દેવ, વાયુ, પંચેન્દ્રિય તિર્યંચ અને મનુષ્યને વૈકિયશરીર હોય છે. એ રીતે જેને વૈક્રિયશરીર હોય તેને જ વૈક્રિયશરીરને સંબંધ કહેવું જોઈએ તેમાં નારક અને દેવને ભવ પ્રત્યક વિકિયશરીર હોય છે. અર્થાત્ જન્મથી જ તે તેમને શ્રાપ્ત થાય છે તેમજ પચેંદ્રિયતિર્યંચ અને મનુષ્યને વૈકિયશરીર લબ્ધિ પ્રત્યયિક હોય છે. અર્થાત્ લબ્ધિથી પ્રાપ્ત થયેલું શરીર હોય છે વાયુને પણ એજ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy