SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीकाश०१८ उ०१ सू०१ जीवादिसिद्धान्तानां प्रथमानत्वनि० ५३६ तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह-'तेणं कालेणं' इत्यादि । मूलम्-तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी। जीवे णं भंते! जीवभावेणं किं पढमे अपढमे ? गोयमा ! नो पढमे अपढमे। एवं नेरइए जाव वेमाणिए सिद्धे णं भंते ! सिद्धभावणं किं पढमे अपढमे ? गोयमा! पढमे नो अपढमे। जीवाणं भंते! जीवभावणं किं पढमा अपढमा ? गोयमा ? नो पढमा अपढमा। एवं जाव वेमाणिया। सिद्धाणं पुच्छा गोयमा ! पढमा नो अपढमा। आहारए णं भंते! जीवे • आहारभावेणं किं पढमे अपढमे ? गोयमा! नो पढमे अपढमे एवं जाव वेमाणिए । पोहत्तिए एवं चेव । अणाहारए णं भते! जीवे अणाहारभावेणं पुच्छा गोयमा! सिय पढमे सिय अपढमे। नेरइएणं भंते! एवं नेरइए जाव वेमाणिए नो पढमे अपढमे । सिद्धे पढमे नो अपढमे। अणाहारगाणं भंते! जीवा अणाहारभावेणं पुच्छा गोयमा! पढमा वि अपढमा वि० नेर. इया जाव वेमाणिया णो पढमा अपढमा। सिद्धा पढमा नो अपढमा एकेके पुच्छा भाणियवा। भवसिद्धिए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धिए वि। नो भवसिद्धिय नो अभवसिद्धिएणं भंते ! जाव नोभव० पुच्छा गोयमा! पढमे नो अपढमे। नो भवसिद्धिय नो अभवसिद्धिए णं भंते ! सिद्धे नो भव० नो अभव०। एवं चैव पुहुत्तेणं वि दोपह वि। सन्नी 'ण भंते ! जाव सन्नीभावणं किं पढमे पुच्छा गोयमा ! नो पढमे
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy