SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ उ०६ सू०१ सौधर्मादिषु पृथ्वीका यिकोत्पत्तिनि० ४९५ योग्यजीवे यथा प्रतिपादितं तथैव रत्नप्रभावो निःसृत्य ईशानकल्यगमनयोग्यपृथिवीकायिकस्य वक्तव्यता भणितव्या पूर्ववदेव सर्वमपि प्रकरणमिहापि ज्ञादव्यमितिभावः, तदित्थम् - 'गोयमा ! पुर्वित्र वा उववज्जित्ता पच्छा संपाउणेज्जा पुनि वा संपाउणित्ता पच्छा उचत्रज्जेज्जा' हे गौतम! पूर्व वा उत्पद्य पश्चात् संप्राप्नुयात् पूर्व संप्राप्य पश्चात् उत्पद्येत, ' से केणद्वेणं जाव पच्छा उववज्जेज्जा' तत्केनार्थेन यावत् पश्चादुत्पद्येत 'गोयमा ! पुढवीकाइयाणं तओ समुग्धाया पण्णत्ता' गौतम ! पृथिवीकायिकानां त्रयः समुद्घाताः प्रज्ञप्ताः 'तं जहा वेयणासमुग्धाए कसायसम् - ग्वार मारणं तियसमुग्धाएं' तथथा वेदनासमुद्घातः कपायसमुद्घातो मारणान्तिक समुद्घातः 'मारणांतियसमुग्धारणं समोहणमाणे देसेण वा समोहणइ सव्वेण वा समोहन देसेण वा समोहणमाणे पूर्वित्र संपाउणित्ता पच्छा उववज्जिज्जा संवेण चाहिये - अर्थात् रत्नप्रभा पृथिवी से निकलकर सौधर्मकल्प में गर्मन योग्य हुए जीव के विषय में जैसा कहा गया है इसी प्रकार से रत्नप्रभा पृथिवी से निकलकर ईशानकल्प में गमन योग्य हुए पृथिवीकायिक जीव के विषय में भी वक्तव्यता कहलेनी चाहिये । तात्पर्य कहने का ऐसा है कि पूर्व के जैसा ही समस्त प्रकरण यहां पर भी लगा लेना चाहिये । तदिस्थम् - 'गोयमा ! पुधि वा उववज्जित्ता पच्छा संपाउणेत्ता. पुवि वा संपाणिन्ता पच्छा उववज्जेज्जा से केणद्वेणं जाव पच्छा उचवज्जेज्जा ! गोपमा ! पुढवीकायाणं तओ समुद्घाया पण्णत्ता, तं जहा-वेयणा समुग्धाए, कसायसमुग्धाए, मारणंतियसमुग्धाए मारणंतियसमुग्धाएर्ण समोहणमाणे देसेण वा समोहणमाणे देसेणं वा समोहण, सव्वेण वा समोहण, देसेणं वा समोहणमाणे पुवि संपाउणित्ता पच्छा उषवઅર્થાત્ રત્નપ્રભા પૃથ્વીથી નીકળીને સૌધમ કલ્પમાં જવાને ચાગ્ય અનેલ જીવના વિષયમાં જે પ્રમાણે કહ્યું છે એજ પ્રમાણે રત્નપ્રભાથી નિકળીને ઈશાન કલ્પમાં જવાવાળા પૃથ્વીકાયિક જીવના વિષયમાં પણુ સમજવુ'. કહેવાનુ તાત્પય એ છે કે પહેલા કહ્યા અનુસાર સઘળુ પ્રકરણૢ અહિ' પણ समोवु ते या अभाये छे. "गोयमा ! पुत्रि वा उववज्जिन्त्ता पच्छा संगउणेता, पुठित्र वा संपाउणित्ता पच्छा उत्रवज्जेजा से केणट्टेणं जाव पच्छा उववज्जेज्जा ? गोयमा ! पुढविकाइयाणं तओ समुग्धाया पण्णत्तातं जहा - वेयणासमुग्धाए, कसायसमुग्धाए, मारणंत्तियस मुग्धाए मारणंतिय मुग्धारण, समोहणमाणे देसेणं वा समोहणमाणे देसेणं वा समोहणइ सव्वेण वा मोहण, देसेण वा मोहणामाणे पुत्र संपाउनित्ता पच्छा उपवज्जिब्जा, मन्त्रेण वा समोहणमाणे पुठिष उत्रवज्जेज्जा पच्छा संपाउणेज्जा, से तेणट्टेणं जाव
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy