SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ ३०६ सू०१ सौधर्मादिषु पृथ्वीका यिकोत्पत्तिनि० ४८७ roat जाव ईसिप्पभाराए एवं जहा रयणप्पभाए वक्तव्वया, भँगिया एवं जाव अहे सत्तमा समोहए इसीप भाराएं उंबवायव्वो सेवं भंते! सेवं भंते! ति ॥ सू० १ ॥ सत्तरससए छट्टो उद्देसो समत्तो ॥ १७-६ ॥ 7 3 छाया - पृथिवीकायिकः खलु भदन्त । अस्याः रत्नमभायाः पृथिव्याः समवहतः समवहत्य यो भव्यः सौधर्मे कल्पे पृथिवीकायिकतया उत्पत्तुम् खल दन्त । किं पूर्वमुत्पद्य पश्चात् संप्राप्नुयात् पूर्वं संप्राप्य पश्चात् उत्पद्येत १ गौतम ? पूर्व वा उत्पद्य पश्चात् प्राप्नुयात् पूर्वं वा माप्य पश्चाद उत्पद्येत तत् केना-" र्थेन यावत् पश्चात् उत्पद्येत ? गौतम ! पृथिवीकाइकानां त्रयः समुद्घाताः प्रज्ञप्ताः तद्यथा वेदनासमुद्घातः १, कषायसमुद्घातः २, मारणान्निकसमुद्घातश्च मारणान्तिकसमुद्घातेन समवहन्यमानः देशेन वा समवहन्ति सर्वेण वा समबंहन्ति देशेन वा समवहन्यमानः पूर्व सम्प्राप्य पश्चात् उत्पधेत सर्वेण समवहन्यमानः पूर्वमुत्पद्य पश्यात् संप्राप्नुयात् तत् तेनार्थेन यावत् उत्पद्येत । पृथिवीकायिकः खलु भदन्त ! अस्या रत्नप्रभायाः पृथिव्याः यावत् समवहतः समवहत्य यो भव्यः ईशाने कल्पे पृथिवी० एवमेव ईशानेऽपि एवं यावत् अच्युतग्रैवेयकानुत्तरविमाने ईषत् प्राग्भारायां च एवमेव । पृथिवी कायिकः खलु भदन्त ! शर्कराममायां पृथिव्यां समवहृतः समवहत्य यो भव्यः सौधर्मे कल्पे पृथिवी० एवं यथा रत्नमभायां पृथिवीकायिकः उपपातितः, एवं शर्कराम भायामपि पृथिवीकायिकः उत्पातितव्यः यावत् ईषस्मारभारायाम् एवं यथा रत्नप्रभायाः वक्तव्यता भणिता एवं यावत् अधःसप्तम्यां समवहतः ईषत् प्रागू मारीयाम् उत्पातयितव्यः । तदेवं भदन्त ! तदेवं भदन्त | इति ॥ १ ॥ सप्तदशशतस्य षष्ठोद्देशः समाप्तः ॥१७- ६ ॥ छट्ठे उद्देशे का प्रारंभ पांचवें उद्देशे में ईशानसभा की वक्तव्यता प्रकट की गई है। अब इस छट्ठे उद्देशे में कल्पादिकों में पृथिवीकायिक जीवों की उत्पत्ति कहनी है, इसी सम्बन्ध से इस छट्ठे उद्देशे का प्रारम्भ हुआ है । इसका છઠ્ઠા ઉદ્દેશાના પ્રારંભ– પાંચમાં ઉદ્દેશામાં ઈશાનેન્દ્રની સભાના સબંધમાં કથન કરવામાં भाष्यु छे. हवे भा છઠ્ઠા ઉદ્દેશામાં કલ્પાકિામાં પૃથ્વીકાચિક જીવાની ઉત્પત્તિના વિષય કહેવામાં આવશે આ સબધથી આ છટ્ઠા ઉદ્દેશાના પ્રારભ કરવામાં આળ્યે છે,
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy