SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ उ०४ सू०२ आत्मकृतादिदुःखकारणनिरूपणम् ४७३ दुक्खे' आत्मकृतं दुःखम् सर्व वाक्यम् साधारणमिति नियमात् यत् दुःखं जीवानां भवति तत्सर्वमात्मकृतमेव भवति न कथं कथमपि परकृतम् आत्मकृतकर्मणैव दुःखं भवतीत्यर्थः एवकारव्यवच्छेद्यं सायमेव दर्शयति 'नो परकडे दुक्खे' नो परकृतं दुःखम् यदिदं दुःखं जीवानाम् भवति न तत् परकृतम् अन्यथा कृतहान्य. कृताभ्यागममसङ्गात् । 'नो तदुभयकडे दुक्खे' नो तदुभयकृतं दुःखम् स्वात्मपरात्मसंमिलितजनितमपि दुःखं न भवति । एवं जाव वेमाणियाणं' एवं यावद् वैमानिकानाम्-एवम् एवमेव यथा सामान्यजीवविषये कथितम् यत् जीवानां दुःखं भवति तत् आत्मकृतमेव-स्वकृतमेव न परकृतम् न तदुभयकृतं वा तथैव, नारका सावधारण होता है इस नियमानुसार जो दुःख जीवों को होता है वह सब आत्मकृत ही होता है किसी भी प्रकार वह परकृत नहीं होता है । क्योंकि अपने दुःख का कारण आत्मकृन कम ही होता है अतः जब जीवों का दुःख आत्मकृत कर्म द्वारा ही होता है-तो ऐसी स्थिति में वह न परकृत होता है और न तदुभयकृत होता है। इसी बात हो सूत्रकारने 'नो परकडे दुक्खे, इस कथन द्वारा पुष्ट किया है । यदि ऐसा मानने में आवे कि जीवों को जो दुःख होता है वह परकृत होता है तो इसमें कृतः हानि और अकृताभ्यागम का प्रसङ्ग प्राप्त होता है 'एवं जाव देनाणियाणं' इसी प्रकार का कथन वैमानिक तक के जीवों के सम्बन्ध में भी जानना चाहिये । जैसा अभी कहा गया है कि जीवों को जो दुःख होता है वह गौतम! "अत्तरडे दुक्खे" हुआ थाय छ, ते मया मात्मतપોતે જ કરેલા હોય છે, કોઈ પશુ રીતથી તે પરફત–અન્ય દ્વારા કરેલા હતા નથી. કેમ કે–પિતાના દુખનું કારણ પિતે કરેલા કર્મ જ હોય છે. था वाना हु. ४२ भावा थाय छ- ५२સ્થિતિમાં તે પરકૃત હોતા નથી તેમ જ તદુભયકૃત પણ હોતા નથી. આજ पातन सूत्रारे "नो परकडे दुक्खे" नो तदुभयकडे दुक्खे" या सूत्रांश द्वारा પુષ્ટ કરેલ છે. જે એમ માનવામાં આવે કે જીવને જે દુઃખ થાય છે. તે પરકૃત જ હોય છે તે તેમાં કૃતહાનિ અને કૃતાભ્યાગમને પ્રસંગ ઉપસ્થિત થશે. (કલાને હાની પહોંચાડવી એટલે કે ન કર્યું તેમ કહેવું અને ને કર્યું હોય તેને અકતને સમર્થન કરવું તેનું નામ કુતહાનિ-અકૃતાભ્યાગમ छ) "एवं जाव वेमाणिया" से शतनु ४थन वैमानि सुधाना वाना વિષયમાં પણ સમજી લેવું. ચાલુ પ્રકરણમાં જેમ કહેવામાં આવ્યું છે કે ને જે દુઃખ થાય છે, તે આત્મકર્મ પિોતે કરેલા કર્મકૃત જ હોય છે भ० ६०
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy