SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे ___टीका-'तेणं कालेणं तेणं समएण' तस्मिन् काले तस्मिन् समये 'रायगिहे नयरे राजगृहं नगरम् 'जाब एव क्यासी' यावदेवं-वक्ष्यमाणप्रकारेण अवादीत् अत्र यावत्पदेन 'गुणसिलए वेइए सामी समोसढे इत्यारभ्य 'पंजलिउडे' इत्यन्तः सर्वोऽपि सन्दर्भोऽनुस्मरणीयः, किमवादीत्तत्राह-अस्थि णं मंते !' इत्यादि । 'अस्थि णं भंते !' अस्ति खलु भदन्त ! 'जीवाणं पाणाइवाएणं किरिया कज्जइ' जीवानां प्राणातिपातेन क्रिया क्रियते प्राणातिपातः पाणिनां विराधनम् तेन माणातिपातकरणेन क्रिया क्रियते- भवति वद्यते इति यावत् , प्राणातिपातेन प्राणिनाम् अशुपा क्रिया समुत्पद्यते इत्येवपस्ति किमितिमा, भगवानाह-'हंता' इत्यादि । 'हंता अस्थि' हन्त अस्ति हे गौतम ! प्राणातिरातकरणेन जीवानां क्रिया भवत्येवेति भावः। 'सा भंते ! किं पुटा कज्जइ अपुडा कज्जई' सा किं स्पृष्टा क्रियते भवति अस्पृष्टा वा क्रियते भवतीति प्रश्ना, भगवानाह'गोयमा !' हे गौतम ! 'पुट्ठा कज्जइ नो अपुट्ठा कज्जई' स्पृष्टा क्रियते नो टीकार्थ--'तेणं कालेणं तेणं समएणं' उस काल में और उस समय में 'रायगिहे नयरे जाव एवं बयासी' भगवान् गौतमने यावत् इस प्रकार से पूछा 'अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया. कज्जा' हे भदन्त ! जीव प्राणातिपात द्वारा क्रिया की जाती हैं अर्थात् कर्म बंधते हैं ? हंता अस्थि' हां गौतम ! जीव प्राणाति पात द्वारा कमें बांधते हैं। 'सा भंते । किं पुट्ठा कज्जा अपुट्ठा कज्जई' हे भदन्त ! वह क्रिया-कर्म जिसे जीव प्राणातिपात द्वारा करते हैं-वह स्पृष्ट हुई करते हैं-या अस्पृष्ट हुई करते हैं-'गोयमा। पुट्ठा कज्जइ, नो अपुटी कज्जई' 214--"तेणं कालेणं तेणं समएणं" अणमा भने त समयमा "रायगिहे नयरे जाव एवं वयासी" २२४ नगरमा मशवाननु समस થયું. ભગવાનનું આગમન સાંભળીને પરિષદ તેઓના દર્શન અને વંદના કરવા માટે આવી. ભગવાને ધર્મ દેશના આપી. તે પછી ભગવાનને વંદના નમસ્કાર કરીને પરિષદ પિત પિતાના સ્થાને પાછી ગઈ ત્યાર પછી ભગવાનની ५युपासना ४२di गौतमस्वामी समपान मा प्रभारी पूच्यू. "अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया छज्जइ" ते समपन् ! ७१ प्रातिपात द्वारा लिया-माम मांधे छ १ "हंता अत्थि' हा गौतम! 4 प्रातिपात द्वारा ४मना म साधे छे. “सा भंते ! किं पुट्ठा कजइ अपुट्ठा कज्जइ" હે ભગવન ! તે ક્રિયા-કર્મ જેને જીવ પ્રાણાતિપાત દ્વારા બાંધે છે. તે પૃષ્ટ थईन ४३ छे. है अYष्ट थन छ १ गोयमा! पुट्ठा कज्जइ नो अपुढा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy