SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५० भगवतीपत्रे श्रोत्रेन्द्रियसंवरः 'जाव फासिदियसंवरे' यावत् स्पर्शनेन्द्रियसंवरः यावत्पदेन चक्षुर्घाणरसनेन्द्रियाणां ग्रहणम् , तथा च इन्द्रियमात्रस्य संवरः स्वस्वविपयेभ्यो विनिवर्तनमित्यर्थः । 'जोगपच्चक्खाणे' योगप्रत्याख्यानम्-योगानां कृतकारितानुमतिलक्षणानां मनःप्रवृति सावधव्यापाराणाम् प्राणातिपातादिपु प्रत्याख्यानं निरोधः योगप्रत्याखानम् । 'सरीरपच्चक्खाणे' गरीरमत्याख्यानम् शरीरस्य प्रत्याख्यानम् आसक्तिपरिवर्जनशरीरप्रत्याख्यानम् सागरविषयकासक्तिपरित्याग इत्यर्थः 'सायपरवाखाणे' कपायप्रत्याख्यानम् कपायानां क्रोधादीनां प्रत्याख्यानम् त्यागः संभोगपच्चकवाणे' संभोगप्रत्याख्यानम् सम्संकरेण स्त्रपरलाममीलनात्मकेन भोगः संभोगः एकमण्डलीकृतभोक्तुत्वम् एता शसंभोगस्य प्रत्याख्यानं जिनकल्पाविप्रतिपत्त्या परिहारः संभोगप्रत्याख्यानम् । ' उवहिपच्चक्खाणे' उपविगत्याख्यानम्-अधिकोपधिपरित्यागः यहा सर्वथैव हटाना, "जाव फासिदियवरे" यावत्-हानि इन्द्रिय को उसके विषय से हटाना, (यहाँ यावत् शब्द से चक्षु, बाण, रसना इन इन्द्रियों का ग्रहण हुआ है) अर्थात् इन्द्रियमात्र को अपने २ विषय से हटाना, "जोगपच्चक्खाणे" कृत, कारित, अनुमति रूप मन वगैरह योगों को सावधव्यापाररूप प्राणातिपात आदि से अलग करना, 'सरीरपञ्चक्खाणे' शरीर से आसक्ति का त्याग करना, 'कलायपच्चरखाणे' क्रोधादि कपायों का त्याग करना, "संभोगपच्चक्खाणे" साधुओं के साथ मंडली में बैठकर आहार करने का त्याग करना, अर्थात् जिनकल्पादि को स्वीकार कर इस संभोग का त्याग करना 'उहि पञ्च खाणे' अधिक उपधि रखने का त्याग करना, यहा जिनकल्प अवस्था में उपधि का त्याग करना, संवरे" श्रीन्द्रियन तना विषयभूत शम्थी टावी. "जाव फासिंदियसंवरे" यावत् २५शन द्रियने तना विषयथा पाछी पापी-महि यावत् શબ્દથી ચક્ષુ, ઘાણ, રસના, એ ત્રણે ઈદ્રિ ગ્રહણ થઈ છે. અર્થાત્ દરેક छद्रियन पातपाताना विषयथी पाछी वाजवी. 'जोग पञ्चक्खाणे" तारित અનુમતિરૂપ મન વિગેરે રોગોને સાવદ્ય વ્યાપારરૂપ પ્રાણાતિપાત વિગેરેથી मan ४२॥ "सरीरपञ्चक्खाणे" शरीरमा सासतिन त्याग ४२ "कसायपच्चक्खाणे" आप विगेरे षायोनी सास ४२३। “संभोगपच्चक्खाणे" સાધુઓના એક સમુદાયમાં બેસીને આહાર કરવાને ત્યાગ કરે. અર્થાત पाहिन स्वारी२ मा सवागना त्यास ४२व। "उवहि पच्चक्खाणे" વિશેષ ઉપધિ. વસ્ત્રપાત્ર વિગેરે ને રાખવા અર્થાત જીનકલ્પઅવસ્થામાં ઉપધિને
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy