SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रमैयबन्द्रिका टीका श० १७ उ० २ सू० ३ शरीरजीवयोभिन्नत्वनिरूपणम् ३९५ परूवेमि एवं खल्लु पाणाइवाए जाव मिच्छादसणसल्ले वट्टमाणस्त सच्चेव जीव सच्चेर जीवाया जाव अणागारोवओगे वट्टमाणस्त जाव सच्चेव जीवे सच्चेव जीवाया ॥सू०३॥ __छाया-अन्ययूथिकाः खलु भदन्त । एवमाख्यान्ति यावत् प्ररूपयन्ति एवं खलु माणातिपाते मृषावादे यावत् मिथ्यादर्शनशल्ये वर्तमानस्य अन्यो जीवोऽन्यो जीवात्मा । प्राणानिपातविरमणे यावत् परिग्रहविरमणे क्रोधविवेके यावत् मिथ्यादर्शनशल्यविवेके वर्तमानस्यान्यो जीवोऽन्यो जीवात्मा । औत्पत्तिक्यां यावत् पारिणामिक्यां वर्तमानस्यान्यो जीवोऽन्यो जीवात्मा । अवग्रहे ईहायाम् अवाये धारणायां वर्तमानस्य यावत् जीवात्मा । उत्थाने यावत् पराक्रमे वर्तमानस्य यावत् जीवात्मा। नैरयिकत्वे तिर्यग्-मनुष्य-देवत्वे वर्तमानस्य यावत् जीवात्मा १। ज्ञानावरणीये यावत् अंतराये वर्तमानस्य यावत् जीवात्मा। एवं कृष्णलेश्यायां यावत् शुक्ललेश्याय २, सम्यग दृष्टौ ३, एवं चक्षुदर्शने ४, आमिनियोधिकज्ञाने ५, सत्यज्ञाने ३, आहारसंज्ञा याम् ४, एवमौदारिकशरीरे ५, एवं मनोयोगे ६, साकारोपयोगेऽनाकारोपयोगे वत्तेमानस्य अन्यो जोवोऽन्यो जीवात्मा तत्कथमेतत् भदन्त ! एवम् ? गौतम ! यत् खलु ते अन्ययथिकाः एवमाख्यान्ति यावद मिथ्याते एवमाख्यान्ति०४ अहं पुनौतम ! एवमाख्यामि यावत् मरूपयामि एवं खलु माणातिपाने यावत् मिथ्यादर्शनशल्ये वर्तमानस्य स एव जीवः स एव जीवात्मा यावत् अनाकारोपयोगे वर्तमानस्य यावत् स एव जीवः स एव जीवात्मा ॥९० ३॥ ___टीका--'अन्नउत्थिया णं भंते !' अन्ययूथिकाः खलु भदन्त ! 'एवं आइ श्रमण आदि पूर्व में दिखा दिये गये हैं और उनके विषय में अन्ययूथिकों का क्या मत हैं-यह भी प्रकट कर दिया है । इसी प्रक्रम को लेकर अब सूत्रकार अन्ययूथिकों के मत पुना दिखाते हैं 'अन्नथिया भंते ! एवमाइक्खंति जाव परवेंति' इत्यादि। टीकार्थ-इस सूत्र द्वारा गौतम ने अन्ययूथिको की जीव और શ્રમણ વિગેરેનું વર્ણન પહેલા કરવામાં આવ્યું છે. અને તેઓના વિષયમાં બીજા મતવાદીઓનો શું મત છે. તે પણ પ્રગટ કરવામાં આવ્યું છે. આજ ક્રમના સંબંધને લઈને આ વિષયમાં સૂત્રકારને શું મત છે. તે પણ પ્રગટ કરવામાં આવ્યા છે. આજ ક્રમ પ્રમાણે હવે સૂત્રકાર અન્ય તીથિને મત (અભિપ્રાય) ફરીથી બતાવે છે "अन्नथिया णं भंते ! एवमाइक्खंति जाव परूवे ति" इत्यादि ટીકાથે–આ સૂત્ર દ્વારા ગૌતમસ્વામીએ જીવ અને જીવાત્માના
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy