SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र योगनिव्वत्तिए परप्पयोगनिव्वत्तिए तदुभयप्पयोगनिव्वत्तिए, गोयमा! आयप्पयोगनिवत्तिए वि परप्पयोगनिवत्तिए वि तद्भयप्पयोगनिवत्तिए वि। से केणटेणं एवं वुच्चइ, गोयमा! अविरई पडुच्च, से तेणढेणं जाव तदुभयप्पयोगनिवत्तिए वि एवं जाव वेमाणियाणं ॥सू० ॥ छाया-जीयः खलु भदन्त ! कि अधिकरणी अधिकरणम् गौतम जीवोऽधिकरणी अपि अधिकरणमपि । तत्केनार्थेन भदन्त,। एयमुच्यते जीवोऽधिकरणी अपि अधिकरणमपि ? गौतम ! अविरतिं प्रतीत्य तत् तेनार्थेन यावत् अधिकरणमपि । नैरयिकः खलु भदन्त ! किमधिकरणी अधिकरणम् गौतम ! अधिकरणी अपि अधिकरणमपि। एवं यथैव जीवस्तथैव नैरयिकोपि । एवं निरन्तरं यावद्वैमानिकः । जीवः खल्लु भदन्त ! किं साधिकरणी निरधिकरणी ? गौतम ! साधिकरणी नो निरधिकरणी, तत्केनार्थेन पृच्छा गौतम ! अविरतिं प्रतीत्य तत्तेनार्थेन यावत् नो निरधिकरणी एवं यावद्वैमानिकः । जीवः खलु भदन्त ! कि आत्माधिकरणी पराधिकरणी तदुभयाधिकरणी गौतम ! आत्माधिकरणी अपि पराधिकरणी अपि तदुभयाधिकरणी अपि । तत्केनार्थेन भदन्त एवमुच्यते यावत् तदुभयाधिकरणी अपि गौतम ! अविरति प्रतीत्य, तत्तेनार्थेन यावत् तदुपयाधिकरणी अपि एवं यावद्वैमानिकः । जीवाः खलु भदन्त ! अधिकरणं किमात्ममयोगनिर्वतितम् परमयोगनिवर्तितम् तदुमयप्रयोगनिर्तितम् ? गौतम ! आत्मश्योगनिर्वतितमपि परप्रयोगनिर्वतितमपि तदुभयपयोगनिर्वतितमपि । तत्केनार्थेन भदन्त ! एवमुच्यते गौतम ! अविरतिं प्रतीत्य, तत्तेनार्थेन गौतम ! यावत् तदुभयप्रयोगनिर्वतितमपि एवं यावद्वैमानिकानाम् ।। सू० ४ ॥ पहिले पांच क्रियाओं को निरूपण किया जा चुकी है। उनमें अधि. करणिशी किया है। यह अधिकरणिकी क्रिया उसी समय होती है जब अधिकरणवान जीव के अधिकरण होता है। अधिकरण एवं अधिकरणी के विना अधिकरणिकी क्रिया ही नहीं उत्पन्न होती है अतः પહેલા પાંચ ક્રિયાઓનું નિરૂપણ કરવામાં આવ્યું છે. તેમાં અધિકારણીકી ક્રિયા તે વખતે થાય છે, કે જ્યારે અધિકરણવાન જીવને અધિકરણ થાય છે. અધિકરણ અને અધિકરણી વિના આધિકરણુકી ક્રિયા ઉત્પન્ન થઈ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy