SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोका श० १६ उ० १ सू० ४ अधिकरणाधिकरणीनिरूपणम् १७ याए जाव पंचहि किरियाहिं पुढा' तेपि खलु जीवाः कायिक्या यावत् पञ्चभिः क्रियाभिः स्पृष्टाः ॥३॥ पूर्व पञ्चक्रियाः निरूपिताः, तासु एका अधिकरणिको क्रिया भवति, सा च अधिकरिणिकी क्रिया तदैव स्थात् यदा अधिकरणवतोऽधिकरणं भवेत् अधि. करणाधिकरणिनमन्तरा अधिकरणिकीक्रियेव न निष्पद्यते अतोऽधिकरणाधिकरणिनोरुभयोरपि जीवमपेक्ष्य निरूपणायाह-'जीवे णं भंते' इत्यादि मूलम्-जीवेणं भंते! किं अहिगरणी अहिगरण गोयमा! जीवे अहिंगरणी वि अहिगरणपि। से केणटेणं भंते एवं वुच्चइ जीवे आहिंगरणी वि अहिगरणपि, गोयमा ! अबिरई पडुच्च से तेणट्रेणं जाव अहिगरणं पि। नेरइए णं भंते कि अहिंगरणी अहिगरणं, गोयमा ! अहिगरणी वि अहिगरणं पि, एवं जहेब जीवे तहेव नेरइएवि । एवं निरंतरं जाव वेमाणिए। जीवे णं भंते कि साहिगरणी निरहिगरणी, गोयमा! साहिगरणी नो निरहिगरणी । से केणटेणं पुच्छा गोयमा अविरइं पडुच्च से तेणद्वेणं जाव लो निरहिगरणी, एवं जाव वेमाणिए। जीवे णं भंते किं आयाहिगरणी पराहिगरणी तदुभयाहिगरणी ? गोयमा ! आयाहिगरणी वि पराहिगरणी वि तदुभयाहिगरणी वि। से केणटुणं भने एवं वुच्चइ जाव तदुभयाहिगरणी वि, गोयमा अविरइं पडुच्च, से तेणटेणं जाव तदुभयाहिगरणी वि एवं जाव वेमाणिए। जीवाणं भंते अहिगरणे किं आयप्पकाहयाए जाव पंचहिं जाव किरियाहिं पुढा' ऐसे जीव श्री क्षायिकी क्रियाले लेकर प्राणातिपात तक की पांचों क्रियाओं से स्पृष्ट है।स०३॥ याहिं पुद्वा" या आयाsी मधि४२pी, प्रादेशिsी, परितापनि, પ્રાણાતીપાતિકી એ પાંચે કિયાએથી સ્પષ્ટ થ ય છે. સૂ૦૩
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy