SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श०१७ उ०१ ०२ तालदृष्टान्तेन कायिक्यादिक्रियानि० ३४३ साए पच्चोवयमाणस्स जाव पंचहि किरियाहिं पुट्ठा ६। जहा कंदे एवं जाव बीयं ॥सू०२॥ छाया--पुरुषः खलु भदन्त ! तालमारोहति तालमारुह्य तालात् तालफलं पचालयन् वा प्रपातयन् वा कतिक्रियः गौतम ! यावत् च खल्लू स पुरुषः ताळ. मारोहति तालमारुह्य तालात् तालफलं प्रचालयति वा प्रपातयति वा तावत् च खलु स पुरुषः कायिक्या यावत् पञ्चभिः क्रियाभिः स्पृष्टः १ । येषामपि खल जीवानां शरीरेभ्यस्तालफळं निर्वतितम् तेऽपि खलु जीवाः कायिक्या यावद पश्चमिः क्रियाभिः स्पृष्टाः २ । अथ खलु भदन्त ! तत् तालफलम् आत्मनो गुरुकतया यावत् प्रत्यवपतत् यान् तत्र प्राणान् यावत् जीविताद् व्यपरोपयति ततः खलु भदन्त ! स पुरुषः कतिक्रिया ? गौतम ! यावत् च खलु स पुरुषः तालफलम् आत्मनो गुरुकतया यावत् जीवितात् व्यपरोपयति तावत् च खलु स पुरुषः कायिक्या यावत् चतुर्भिः क्रियाभिः स्पृष्टः ३ । येषामपि खलु जीवानां शरीरेभ्यः तालो निर्वत्तितः तेऽपि खलु जीवाः कायिक्या यावत् चतसमिः क्रियाभिः स्पृष्टाः ४ । येषामपि खलु जीवानां शरीरेभ्यस्तालफलं निर्वतितम् तेऽपि खलु जीवाः कायिक्या यावत् पञ्चभिः क्रियाभिः स्पृष्टाः ५ । येऽपि च ते जीवाः अधोविस्रसया प्रपततः उपग्रहे वर्तन्ते तेऽपि खलु जीवाः कायिक्या यावत् पञ्चभिः क्रियाभिः स्पृष्टाः ६ । पुरुषः खलु भदन्त | वृक्षस्य मूलं प्रचालयन् वा प्रपातयन् वा कतिक्रियः ? गौतम ! यावत् च खलु स पुरुषः वृक्षस्य मलं प्रवाळयति वा प्रपातयति वा तावत् च खलु स पुरुषः कायिक्या यावत पञ्चभिः क्रियाभिः स्पृष्टः १ । येषामपि च खलु जीवानां शरीरेभ्यो मूलं निर्वतितं तेऽपि च खलु जीवाः कायिक्या यावत् पञ्चभिः क्रियाभिः स्पृष्टाः २ अथ खलु भदन्त ! तत् मूलमात्मनो गुरुकतया यावत् जीविताद् व्यपरोपयति ततः खल भदन्त ! स पुरुषः कति क्रिया ? गौतम यावत् च खलु तन्मूलम् आत्मनो यावतु व्यपरोपयति तावत् च खलु स पुरुषः कायिक्या यावत् चतमभिः क्रियाभिः स्पृष्टः ३ । येपामपि च खलु जीवानाम् शरीरेभ्यस्वालो निर्वर्तितः तेऽपि खल जीवा कायिक्या यावत् चतसृभिः क्रियाभिः स्पृष्टाः ४ । येपामपि च खलु जीवानाम् शरीरेभ्यो मूलं निर्वर्तितं ते ऽपि खलु जीवाः कायिक्या यावत् पश्चभिः क्रियाभिः स्पृष्टाः ५। येऽपि खलु ते जीवाः अधो विस्त्रसया प्रत्यवपततः उवग्रहे वर्तन्ते तेऽपि खनु जीवाः कायिक्या यावत् पञ्चभिः क्रियामिः स्पृष्टाः ६ । पुरुषः खलु भदन्त । वृक्षस्य कन्दं प्रचालयन् कतिक्रिया ? गौतम ! यावच्च खल
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy