SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१६ उ०११ सू० १ द्वीपकुमाराणां आहारादिनि० ३२५ 'तेउलेस्सा' कृष्णलेश्या यावत् तेजोलेश्याः भवन्ति ताः कृष्णकापोतनीलतेजोलेश्याख्याः इमाश्रतत्रो लेश्याः द्वीपकुमाराणां भवन्तीत्यर्थः 'एएसि णं भंते !' एतेषां द्वीपकुमाराणां खलु भदन्त | 'दीवकुमारार्ण कण्हलेस्साणं जाव तेउलेस्साण य' द्वीपकुमाराणां कृष्णश्यानां यावत् तेजोलेश्यांनाम्, कृष्णां चासौ लेश्या इति कृष्णलेश्या सा विद्यते येषां ते कृष्णश्याः तेषाम् । अत्र यावत्पदेन कापोतश्या नीललेश्ययोर्ग्रहणम् 'कयरे कमरेहिंतो जाव विसेसाहिया' कतरे कतरेरेभ्यो यावद् विशेषाधिकाः अत्र यावत्पदेन 'अप्पा वा बहुया वा तुला वा' इत्यनयोर्ग्रहणम् । एतेषु कृष्णादिलेश्यावत्सु द्वीपकुमारेषु केषां केभ्यः अल्पत्वं बहुस्वं तुल्यत्वं विशेषाधिकत्वमित्यर्थः । भगवानाह - 'गोयमा' इत्यादि । 'गोयमा ' जहा' जो इस प्रकार से हैं 'कण्हलेस्सा जाव तेउलेस्सा' कृष्णलेश्या यावत्-नील कापोत और तेजोलेस्सा । अब गौतम प्रभु से ऐसा पूछते हैं- एएसि णं भंते! 'दीवकुमाराणं कण्हलेस्साणं जाच तेउलेस्साण य कयरे कपरेहिंतो जाव विसेसाहिया' हे भदन्त ! कृष्णश्यावाले द्वीपकुमारों में यावत् तेजोलेश्यावाले द्वीप1. कुमारों में कौन लेश्यावाले कौन लेइयावालों से यावत् विशेषाधिक हैं ? यहां पहिले यावत् शब्द से कपोतलेश्या और नीललेश्या का ग्रहण हुआ है। तथा दूसरे यावत् शब्द से 'अप्पावा बहुधा वा तुल्ला वा' इन पदों का ग्रहण हुआ है। तात्पर्य ऐसा है कि इन कृष्णादि लेइयात्राले areकुमारों में कौन लेश्यावाले द्वीपकुमारों में कौन लेइयावाले द्वीपकुमार किनकी अपेक्षा तुल्य हैं ? और किनकी अपेक्षा विशेषाधिक बेश्याम उही . ' तं जहा " - सा अभाये छे. "कुण्डलेस्सा जाव तेउलेस्सा" धृष्णु बेश्या यावत् नीस, अयोत भने तेलेबेश्या हवे गौतम स्वाभी अलुने खेवु छे छे - "दीवकुमाराणं कण्ट्लेस्खाणं जाव तेउलेस्खाणं य कयरे कयरेहिं तो जाव विसेसाहिया" हे लगवन् धृष्णु येश्यावाणा, દ્વીપકુમારામાં યાવત્ તેજોવેશ્યાવાળા દ્વીપકુમારામાં કઇલેશ્યાવળા, કઈ લેશ્યાવાળાથી ચાવત્ વિશેષાધિક છે ? અહિયાં પહેલા યાવત્ શબ્દથી પેાતલેશ્યા અને નીલલેશ્યાનું ગ્રહણુ થયુ' છે. અને ખીજા ચાવત્ શબ્દથી "अप्पा वा बहुया वा तुला वा" मा यहोनुं श्रणु थ्यु छे. हेवाना हेतु भे છે કે-આ કૃષ્ણ વિગેરે લેશ્યાવાળા દ્વીપકુમારામાં કઇ લેસ્યાવાળા દ્વીપકુમાર કાનાથી અલ્પ છે ? કાનાથી વધારે છે? અને કાની તુલ્ય (ખરાખર–સરખા) छे ? भने अनाथी विशेषाधिः छे ! तेना उत्तरभां अलु ! छे ! - " गोयमा "
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy