SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ९ सू० १ वैरोचनेन्द्रवलिवकव्यता .३०६ सहस्साई दोणि य वत्तीसुत्तरे जोयणसए किंचि विसेम्णे परिक्खेवेणं मज्झे एग जोयणसहस्सं तिणि य इगुयाले जोयणसए किंचि विसेमणे परिक्खेवेणं, . उवरि दोन्नि य जोयणसहस्साई दोनि य छलसीए जोयणसए किंचि विसेसा हिए परिक्खेवण सूले दशद्वाविंशतिर्योजनशतानि विष्कम्भेण, मध्ये चत्वारि चतुर्विशतिर्योजनशतानि विष्कम्भेण, उपरि सप्तत्रयोविंशतियोजनशतानि विष्कम्भेण, मूले त्रीणि योजनसहस्राणि, द्वे च द्वात्रिंशदुत्तरे योजनशते किश्चिदु विशेषोने परिक्षेपेण, मध्ये एक योजनमहस त्रीणि च एकचत्वारिंशद् योजन ‘शतानि किश्चिद् विशेषोनानि परिक्षेपेण. उपरि द्वे च योजनसही है च पड शीतिर्योजनशते किश्चिद्विशेषाधिके परिक्षेपेण । अयमुत्पातपर्वतो मूले विगम्भवः द्वाविंशत्यधिकदश (१०२२) योजनपरिमितः मध्ये विष्कम्भतः चतुर्विशत्यधिकचतुश्शत (१२४) योजनपरिमितः। उपरिविष्कम्भतः प्रयोविंशत्यधिक सप्तशन (७२३) योजनपरिमितः । मुले परिक्षेपतः द्वात्रिंशदुत्तरशतद्वयाधिक सहस्रनय (३२३२) योजन परिमितः । मध्ये परिक्षेपनः एकचत्वारिंशदुत्तर 'शतत्रयाधिकैकसहस (१३४१) योजनपरिमितः । उपरि परिक्षेपतः पडशीत्य. जोयणसए विखंभेणं उबरिसत्ततेत्रीसे जोयणमए चित्र मण, मूले तिणि जोयणसहस्साई, दोणि य बत्तीउत्तरे जोषणसए किंचि विसे-- सूणे परिक्खेोणं मज्झे एगं जोयणसहस्सं तिणि य गुपाले जोगणसए किंचि वितेतूणे परिक्खेवेणं उपरि दोन्नि य जोषणसहस्माई दोनिय छलसीए जोयणसए मिचि विलेलाहिए परिक्खेवेणं यह पाठ यहां दिया गया है। इसका तात्स्य ऐसा है कि-यह उत्पात पर्यन मूल में १०२२, योजयका विभवाला है। मध्य में ४२४, योजन का विकभवाला है और आर में ७२३ योजन का विस्तारवाला है। मृल में इसका परिक्षेप ३२३२, योजना है, मध्य में इसका परिक्षेप १३४१, जोयणसए विखंयेणं मुले तिन्नि जोयणसहम्साई दागिय बचीमुचरे जायण सए किंचि विसेमणे 'परिक्खवण' मझ पगं जोयणमहम्स निणि य गुयाले जोयगर जोयणसर किंचि दिसेमृगे उरि दोणिय जोरणसम्माई दोगिय छलवीर किंचि विसेसाहित परिवग्यवेणं" मा मात्रामा આવ્યો છે. તેનો અર્થ એ છે કે ઉત્પાન પર્વતમૂળમાં ૧૦૨૨ દસ બાવીસ (એક હજાર બાવી) જનના વિર્દભવાળે છે. તે મધ્યમાં ૪૨૪ (ચાર ચોવીસ) રોજનના વિવાળે છે અને ઉપરમાં કરશે (સાલે તેરી રોજનના વિસ્તારવાળે છે, અને મનમાં રિસેપ ૩૨૩૨ (ત્રવહાર બો બત્રીચ જજને છે. ચશ્ચમાં અને વિશેષ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy