SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रमेन्द्रका टीका श० १६ उ० ८ सू० ३ पुरुषक्रियाविशेषनिरूपणम् २९७ चं खलु स पुरुषो वर्ष वर्षति, वर्षे नो वर्षतीति हस्तं वा पादं वा वाहु वा ऊरु वा आकुश्चयति वा प्रसारयति वा तावत् खलु स पुरुषः कायिक्या यावत् पञ्चभिः क्रियाभिः स्पृष्टः || सू० ३ || टीका - 'पुरिसे णं भंते' पुरुषः खलु भदन्त ! 'वासं वास ' वर्षं वर्षति - वृष्टिर्भवति 'वासं नो वासइ वर्षं न वर्षति - वृष्टिर्न भवति इति एवं ज्ञातुम् 'हस्थं वा पायं वा बाहुं वा ऊरुं वा' हस्तं वा पादं वा बाहुं वा ऊरुं वा 'आउहा वेमाणे' आकुश्चयन् वा 'पसारेमाणे वा' प्रसारयन् वा 'कइकिरिए' कतिक्रियः हेमन्त ! यदि कचित्पुरुषः मेघो वर्षति नवेति ज्ञातुं हस्तपादादिकमाकुञ्चयेत् प्रसारयेद्वा तदा तस्य कतिक्रियाः भवन्तीति प्रश्नः । भगवानाह - 'गोयमा ' इत्यादि । 'गोमा' हे गौतम ! 'जावं चणं से पुरिसे' यावत् खलु स पुरुषः 'वास वास नो वासं वास' वर्ष वर्षति वर्ष नो वर्षति इति ज्ञातुम् 'इत्थं वा 1 इससे पूर्व परमाणु का क्रिया विशेष कहा गया है। इस प्रकार क्रिया के अधिकार से ही अब क्रियासूत्र कहा जा रहा है 'पुरिसे णं भते । वासं वासह, वासं नो वासह' इत्यादि । टीकार्थ - (पुरिसे णं भते । वासं वासह, वासं नो वासह) हे भदन्त ! वृष्टि हो रही है या नहीं हो रही है । 'न्ति हत्थं वा पायं वा बाहु वा उरुं वा अउट्टावेमाणे वा पसारेमाणे वा कइकिरिए' यह जानने के लिये हाथ, पैर, बाहु अथवा जांधों को घुटनों को सकोड़ता है या पसारता है तो वह किननी क्रियाओवाला होता है ? 'गोधमा ! जावं चणं से पुरिसे वासं वासह, वासं नो वासइ त्ति हत्थे वा जाव उकं वा अउहावेह वा पसारेई वा ताव व णं से पुरिसे' हे गौतम ! जो पुरुष वृष्टि. हो रही है या नही हो रही है इस बात को जानने के लिये अपने આનાથી પહેલાં પરમાણુની ક્રિયા વિશેષના સમધમાં કહેવામાં આવ્યુ છે. એ રીતે ક્રિયાના અધિકારથી જ હવે ક્રિયા સૂત્રનુ કથન १२वामां आवे छे “पुरिसे णं भते ? वासं वास" त्याहि टीडार्थ - 'पुरिसे णं भंते वासं वासइ, वासं नो वासइ' हे भगवन् वृष्टि ( वरसाई) वर्षी रह्यो छे नथी वरसता 'त्ति हत्थं वा पाय वा बाहुं वा उरुं वा अट्टामाणे वा पसारेमाणे वा कइ किरिए " ते लघुवा भाटे हाथ, यश, માડું અથવા જા ઘને-ઘુટણાને સકે છે કે ફેલાવે છે તેા તે કેટલી डियो वाणी थाय छे ? “गोयमा जावं च णं से पुरिसे वासं वासइ वासं नो वासइत्ति हत्थं वा जाव उरू वा आउट्टावेइ वा पसारेइ वा तावं चणं से पुरिसे" हे गौतम! मे पुरुष वरसाह वरसे छे नथी वरसतो ते लघुवा भाटे भ० ३८
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy