SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९६ भगवती लोकस्य पौरस्त्यात् तदेव यावद् उपरितनं चरमान्तं गच्छति, अत्र यावत् पदेन 'चरिमंताओ पञ्चस्थिमिल्लं' इत्यारभ्य "हे ठिल्लाओ चरिमंताओ' इत्यन्तस्य सम्पूर्णस्यापि उत्तरसन्दर्भस्य सङ्ग्रहो भवति, तथा च हे गौतम ! गमनस्वभाववान् परमाणुः एकस्मात् चरमान्तात् अपरचरमान्तं यावद् गच्छत्येव तथा स्वभावत्वात् ॥ सू० २ ॥ इतः पूर्व परमाणोः क्रियाविशेषः कथितः इति क्रियाधिकारादेव क्रिया- , सूत्रमाह-'पुरिसे णं भंते' इत्यादि । ___मूलम्-पुरिसे णं भंते ! वासं वासइ वासं नो वासइ तिहत्थं वा पायं वा बाहुं वा ऊरं वा आउहावेमाणे वा पसारेमाणे वा कइकिरिए ? गोयमा! जावं च णं से पुरिसे वासं वासई वासं नो वालइ ति हत्थं वा जाव उरुं वा आउहावेइ वा पसारेइ वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे॥सू०३॥ छाया-पुरुषः खलु भदन्त ! वर्ष वर्षति वर्ष नो वर्षतीति इस्तं वा पादं वा वाहुं वा ऊहं वा आकुश्चयन् वा प्रसारयन् वा कतिक्रियः, गौतम ! यावत् स्त्यचरमान्त से यावत् उपरितन चरमान्त तक चला जाता है। यहां यावत्पद से 'चरिमंताओ पञ्चस्थिपिल्लं' यहां से लेकर 'हेडिल्लाओ चरिमंताओ' यहां तक के सम्पूर्ण उत्तर पाठ का संग्रह हुआ है। तथा च हे गौतम ! गमनस्वभाववाला परमाणु एक चरमान्त से दूसरे चर• मान्त तक यावत् चला जाना है क्योंकि उसका ऐसाही स्वभाव है ।सू०२। ચરમાન્તથી પશ્ચિમના ચરમાન્ત સુધી અને પશ્ચિમના ચરમાન્ડથી પૂર્વ ચરમા ન્ત સુધી એક સમયમાં યાવત્ ઉપરના અરમાન્ત સુધી ચાલ્યા જાય છે. 'मडियां यावत् पाथी "चरिमंताओ पच्चस्थिमिल्लं' महिथी सन "हेदिल्लाओ चरिमंताओ" महि सुधीना स पूर्ण उत्तर पानी सड थयो छ. अर्थात् पूरी थी પશ્ચિમના ચરમાન્ત સુધી એક સમયમાં જાય છે. અને પશ્ચિમથી પૂર્વ ચરાન્ત સુધી એક સમયમાં જાય છે. અને એક સમયમાં દક્ષિણથી ઉત્તરના ચરમાન્ત સુધી અને ઉત્તરથી દક્ષિણના ચરમાન્ત સુધી જાય છે, એ રીતને ઉત્તર છે. તથા હે ગૌતમ ગમન સ્વભાવવાળા પરમાણુ એક ચરમાન્તથી બીજા ચરમાન્ત સુધી થાવત જાય છે. કેમ કે તેને સ્વભાવ જ એ હોય છે. સૂ. ૨
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy