SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१६ उ०८ सू०२ परमाणोः क्रियाविशेषनिरूपणम् २९३ एवं विचारोऽनुत्तरविमानानि आश्रित्यापि करणीयः। 'इसिपम्भारा वि' ईषत् प्रागभारा अपि, ग्रैवेयकादिकवदेव ईषत् प्राग्मारा पृथिवी विषयेऽपि विचार: करणीय इति ॥सू०१॥ चरमाधिकारादेव इदमपरसूत्रमाह-'परमाणुपोग्गले' इत्यादि । मूलम्-परमाणुपोग्गले णं भंते! लोगस्स पुरथिमिल्लाओ चरिमंताओ पञ्चस्थिसिल्लं चरिमंतं एगसमएणं गच्छइ, पच्चथिमिल्लाओ चरिमंताओ पुरथिमिल्लं चरिमंतं एगसमएणं गच्छइ, दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं चरिमंतं एगसमएणं गच्छइ, उत्तरिल्लाओ चरिमंताओ दाहिणिल्लं घरिमंतं एगसमएणं गच्छइ, उवरिल्लाओ चरिमंताओ हेटिल्लं परिमंतं एगसमएणं गच्छइ, हटिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छइ ? हंता गोयमा! परमाणुपोग्गले ण. लोगस्स पुरथिमिल्लाओ तंचेव जाव उवरिलं चरिमंतं एगसमएणं गच्छइ ॥सू०२॥ छाया-परमाणुपुद्गलः खलु भदन्त ! लोकस्य पौरस्त्यात् चरमान्तात् पाश्चात्यं चरमान्तम् एकसमयेन गच्छति, पाश्चात्यात् चरमान्तात् पौरस्त्यं चर. मान्तम् एकसमयेन गच्छति, दाक्षिणात्यात् चरमान्तात् औत्तरं चमान्तमेकसमयेन गच्छति, औत्तरात चरमान्तात् दाक्षिणात्यं चरमान्तमेकसमयेन गच्छति, उपरितनात् चरमान्ताव अधस्तनं चरमान्तमेकसमयेन गच्छति, अधस्तनात् चरमान्तात् उपरितनं चरमान्तमेकसमयेन गच्छति, हन्त गौतम ! परमाणुपुद्गलः खलु लोकस्य पौरस्त्यात् तदेव यावत् उपरितनं चरमान्तं एगसमयेन गच्छति ॥सू० २॥ सर विमानों को आश्रित कर के भी कह लेना चाहिये । 'ईसिप्पभारा वि' वेयक आदि के जैसा ही ईषत्प्राभारा पृथिवी के विषय में भी विचार कर लेना चाहिये ॥ सू० १॥ 'मनुत्तर विमानाने व सम वा. "ईसिपमारा वि" धैवेय माहिनी મિાફક જ ઈષત્ પ્રાગારા પૃથ્વીના વિષ સજી લેવું. એ સૂત્ર ૧i
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy