SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१६ उ०८ सू० १ लोकस्वरूपनिरूपणम् २८७ क्षेत्रान्ततिनि रत्नप्रभा पृथिव्युपरितनचरमान्तेऽस्त्येवेति भावः । 'हेटिल्ले चरमंते तहेव' अधस्तनश्चरमान्तो यथैव लोकस्याघस्तनश्वरमान्तस्तथैव यथा लोकस्याधस्तनः चरमान्तः कथितः तथैव रत्नप्रभा पृथिव्या अधस्तनश्चरमान्तोऽपि वाच्यः। 'नवरं देसे पंचे दिएमु तियभंगोत्त' नवरं देशे पञ्चेन्द्रियेषु त्रिकभङ्ग इति नवरं केवलं विशेषस्त्वयम् लोकस्याधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गात्रयं मध्यमरहितं कथितम् अत्र तु रत्नपभाऽपश्चरमान्ते पंचेन्द्रियाणां परिपूर्णमेव तद्वक्तव्यम् शेषाणां तु द्वीन्द्रिया. दीनां मध्यमभङ्गरहितमेव यतो रत्नप्रभा पृथिव्या अधस्तनचरमान्ते देव पञ्चे. न्द्रियाणां गमनागमद्वारेण देशो देशाश्च संभवन्नि अतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णअरूपी अजीव के भेद से दो प्रकार के कहे गये हैं जो रूपी अजीव है वे चार प्रकार के कहे गये हैं, जैसे स्कन्ध, स्कंधदेश प्रदेश परमाणु पुद्गल । जो अरूपी अजीव हैं वे सात प्रकार के कहे गये है-जैसे धर्मास्तिकाय नहीं है किन्तु धर्मास्तिकाय का देश, धर्मास्तिकाय के प्रदेश २ इसी प्रकार से अधर्मास्तिकाय के भी और आकाशास्तिकाय के भी देश प्रदेश तथा अद्धासमय। अद्धासमय मनुष्यक्षेत्रान्तवर्ती रत्नप्रभा पृथिवी के उपरितनचर मान्त में हैं ही। 'हेडिल्ले चरमंते तहेव' जैसा लोक का अधस्ननचरमान्त कहा गया है। उसी प्रकार से रत्नप्रभा पृथिवी का अधस्तनचरमान्त भी कहलेना चाहिये । 'नवरं देसे पंचिदिएसु तियभंगोत्ति लोक के अधस्तचरमान्न में द्वीन्द्रियादिको के देश संबन्धी भङ्गप्रय मध्यमभंग से रहित कहे गये हैं, परन्तु यहां रत्नप्रभापृथिवी के अधस्तनचरमान्त में पञ्चेन्द्रियों के પ્રકારના કહ્યા છે. જે રૂપિ અજીવ છે. એ ચાર પ્રકારના કહ્યા છે. જેમ કે કંધ યાવત્ દેશ પ્રદેશ પરમાણુ પુલ જે અરૂપિ અજીવ છે તે સાત પ્રકારના કહ્યા છે. જેમકે નો ધમસ્તિકાય અધર્માસ્તિકાયના દેશ, અધર્માસ્તિકાયના પ્રદેશ (૨) એજ રીતે અધમસ્તિકાયના આકાશાસ્તિકાયના પણ દેશ. પ્રદેશ, તથા અઢાસમય. અદ્ધા સમય મનુષ્ય ક્ષેત્રમાં રહેલ રતનપ્રભા પૃથ્વીમાં 6५२ यरमान्तमा डाय छे. "हेदिल्ले परिमन्ते तहेव"वीशतना નીચેના ચરમાન્ત કહ્યા છે. એ જ રીતે રતનપ્રભા પૃથ્વીમાં ઉપરમાં ચરમાન્ત ४हा छ. मेरा शते २त्नप्रभा पृथ्वीना यरमान्त ५ सभO al. "नवरं देखे पंचिंदियेसु तियभगोत्ति' बना नियना यरमान्तमा मेन्द्रियाल्सिना દેશ સંબંધી મધ્યભંગ વગરના ત્રણ ભંગ કહ્યા છે પરંતુ અહિયાં રત્નપ્રભા પૃથ્વીના નિચેના ચરમાન્તમાં પંચેન્દ્રિયાના પૂર્ણ રીતે દેશ સંબંધી ત્રણ ભંગ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy