SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १० भगवतीसूत्रे उज्जलइ' न विना वायुकायेनाग्निकाय उज्ज्वलति वायुकार्यं विना अग्नेः मज्वलनं ' न भवत्यतोऽभिधीयते यत्राग्निकायस्तत्रावश्यमेव वायोः सद्भावः यत्राग्निस्तत्र वायुरिति नियमात् ॥ स्० २ ॥ अग्नेरधिकारादेवाग्निपप्तलोद्दादिकमधिकृत्याह - 'पुरिसेगं भने ' इत्यादि मूलम् - पुरिसेणं संते अयं अयकोसि अयोमएणं संडासरणं उग्विमाणे वा पव्विहमाणे वा कइ किरिए, गोयमा 'जावं वर्ण से पुरिसे अवं अयकोसि अयोमघणं संडास एणं उहि वा पवित्र वा तावं च णं से पुरिसे काइयाए जाव प्राणाइवायकिरिया पंचाहिं किरियाहिं पुट्टे, जेसिं पिणं जीवाणं सरीरेहिंतो अए निव्वत्तिए अथकोट्टे निव्वत्तिए लंडासे निव्वत्तिए इंगाला निव्वत्तिया इंगालकड्डिणी निव्वत्तिया भत्था निव्वत्तिया, विणं जीवा काइयाए जाव पंचहि किरियाहिं पुट्टे । पुरिसे णं भंते अयं अयकोडाओ अयोमरणं संडासएणं गहाय अहिकरिणिसि उक्खिण्वमाणे वा निक्खिद्यमाणे कइ किरिए, गोयमा जावं चणं से पुरिसे अयं अथकोट्टाओ जान उक्खिवइ वा निक्खिव वा । तावं च णं से पुरिसे काइयाए जव पाणाइवायकिरियाए पंचहि किरियाहिं पुट्टे । जेलिं पिणं जीवाणं उज्जलह' वायुकाथ के रहे विना अग्निकाय प्रज्वलित नहीं रह सकता है - इसलिये ऐसा कहा गया है कि जहां अग्निकाय है वहां अवश्य ही वायु का सद्भाव है क्योंकि जहां अग्नि है वहां वायु है ऐसा नियम है | सूत्र २ ॥ अवश्य होय . " न विणा वाउकाएणं अगणिकाए उज्जलइ ' વિના અગ્નિકાય પ્રજવલિત રહિ શકતે છે કે જ્યાં અગ્નિકાય છે ત્યાં વાયુકાય અગ્નિ છે ત્યાં વાયુ પશુ હાય છે, એવે નથી. તેથી જ પશુ જરૂર નિયમ છે. "" વાયુકાય એવુ' કહેવામાં આવ્યુ હાય છે. કેમકે જ્યાં સૂર્
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy