SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भगवतीने मान्ते रूपिणोऽजीवाः स्कन्धस्कन्धदेशस्कन्धप्रदेश परमाणुपुद्गलभेदाच्चतुर्विधाः अरूपिणोऽजीवाधर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायानां देशः प्रदेशाश्च पद संकलनया दश उक्तास्ते इहापि तथैव दश अजीवा वक्तव्या इति भावः । चरमान्ताधिकारादेव रत्नप्रभादि पृथिवी विपयेऽपि आह-'इमीसे णं भंते' एतस्याः खलु भदन्त ! 'रयणप्पमाए पुढवीए' रत्नप्रभायाः पृथिव्याः प्रथमनरकपृथिव्या इल्यर्थः 'पुरथिमिल्ले चरिमंते' पौरस्त्ये चरमान्ते 'किं जीवा० पुन्छा' किं जीवा इति पृच्छा, हे भदन्त ! रत्नप्रभा पृथिव्याः पूर्वचरमान्ते किं जीवा जीव देशा जीवन देशा अजीवा अजीवदेशा अजीवभदेशा वा सन्तीति एवं रूपेण पूर्ववप्रकार के उपरितन चरमान्त में अजीव कहे गये हैं उसी प्रकार वे यहां पर भी कहे गये जानना चाहिये। उपरितनचरमान्त में रूपी अजीव सान्ध, स्कन्ध देश, स्कन्ध प्रदेश, परमाणु पुद्गल ये चार तथा अरूपी अजीव धर्मास्तिकाय, अधर्मास्तिकाय, और आकाशास्तिकाय के देश एवं प्रदेश ये ३ सब मिलकर १० कहे गये हैं, ये ही १० अजीव यहां पर भी कह लेना चाहिये । चरमान्त का अधिकार चल रहा है । इसी से अब मूत्रकार रत्नप्रभा आदि पृधिवियों के विषय में भी कहते हैं 'इमी से णं भते ! रयणप्पभाए पुढचीए पुरथिमिल्ले चरिमंते कि जीया' पुच्छा' इस सूत्र द्वारा गौतम ने प्रभु से एसा पूछा है कि हे भदन्त ! इस रत्नप्रभा पृथिवी के पौरस्त्य चरमान्त में क्या जीव हैं ? जीवदेश हैं ? जीव प्रदेश है ? अथवा अजीव हैं ? अजीव देश हैं ? या अजीवप्रदेश જે રીતે ઉપરના ચરમાન્તમાં અજીવો કહ્યા છે તે જ રીતે તે અહિયાં પણ કહેલા સમજવા. ઉપરના ચરમાન્તમાં જે રૂપી અજીવ અંધ, સ્કધદેશ, સકંધપ્રદેશ અને પરમાણુ પુલ તેમજ અરૂપી અજીવ ધર્માસ્તિકાય, અધર્મા સ્તિકાય, અને આકાશાસ્તિકાયના દેશ અને પ્રદેશ એ છ તથા બધા મળીને દસ કહ્યા છે. એજ દસ અછ અહિયાં પણ સમજી લેવા. ચરમાતનો અધિકાર ચાલે છે. તેથી હવે સૂત્રકાર રત્નપ્રભા આદિ पृथ्विसाना विषयमा थन ४रे छे "इमीसे णं भते! रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते कि जीवा० पुच्छा" मा सूत्र द्वारा गौतम स्वाभीमे પ્રભુને એવું પૂછયું છે કે હે ભગવન આ રત્નપ્રભા પૃથ્વીના પૂર્વ દિશાના ચરમાન્તમાં શું જીવ છે કે જીવ દેશ છે કે જીવ પ્રદેશ છે ? અથવા અજીવ છે? કે અજીવ દેશ છે? કે અજીવ પ્રદેશ છે? તેના ઉત્તરમાં પ્રભુ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy