SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८० भगवतीने २, लोकस्याधस्तनचरमान्ते नियमात् एकेन्द्रिय देशाः अथवा एकेन्द्रियदेशा द्वोन्द्रियस्य देशः अयं प्रथमो भगः १। अथवा एकेन्द्रियदेशाः द्वीन्द्रियाणां देशाः अयं द्वितीयो भङ्गा २। 'एवं मज्झिल्लविरहिओ' एवं मध्यमविरहितः एवम् अनेन प्रकारेण मध्यमभङ्गोऽत्र न वाच्यः, स च मध्यमभङ्गो यथा-'अहवा एनि दियदेमाय वेइंदियस्स य देसा' अथवा एकेन्द्रियदेशाथ द्वीन्द्रियस्य च देशाः अयं मध्यम मङ्गः . प्रदेशष्टद्धिहानिकृतलोकदन्ताभावात् नैव भवति इमौ द्वीन्द्रियः सह द्वौ भङ्गौ भवतः । अग्रे कियत्यन्तमित्याह -'जाव अणिदियाणं' यावत् अनिन्द्रियाणाम् अनेनैव प्रकारेण श्रीन्द्रिय चतुरिन्द्रियपश्चेन्द्रियानिन्द्रियैः सह द्वौं द्वौ भङ्गो ज्ञातव्यौ इति भावः । एवं जीवदेशमाश्रित्य भङ्गा प्रदर्शिताः । अथ पदेशपाश्रित्य भङ्गान् दर्शयति-पपसा आइल्लविरहिया सम्वेसिं जहा पुरस्थिमिलले चरिमंते तहेच' भदेशा आदिमविरहिताः सपो यथा पौरस्त्ये चरमान्ते तथैव । पूर्व वरमान्ते जीवदेशमाश्रित्य ये भगाः कथितारते इह जीवपदेशमाश्रित्य जीव का वह एक देश हैं । 'अहवा-एगिदियदेसा य वेह दियाण य देसा' अथवा-एकेन्द्रिय के देश है और चेहन्द्रिय जीवों के देश हैं २, इस प्रकार से ये दो भंग है। यहां 'अहवा-एगिदिय देसा य वेइ दियसम य देसा' ऐसा जो मध्य का विकल्प है वह नहीं है। क्योंकि प्रदेशवृद्धि हानिकृत लोकदन्तकों का अभाव है। ये दो भंग द्वीन्द्रिय जीवों के साथ हुए हैं। इसी प्रकार से तेहन्द्रिय, चौहन्द्रिय पंचेन्द्रिय और अनीन्द्रिय केवली जीवों के साथ दो दो भाग जानना चाहिये । इस प्रकार जीव को आश्रित करके भंग दिखलाये । अघ प्रदेशों को अश्रित करके भगों को दिखलाया जाता है-'पएसा आइल्लविरहिया सव्वेसिं जहा पुरथिमिल्ले चरि• मंते तदेव' पूर्वचरमान्स में जीव को आश्रित करके जो भंग कहे गये हैं वे यहां जीव प्रदेश को आश्रित करके कहलेना चाहिये किन्तु यहां છે. અને બેઈન્દ્રિના પણ દેશે છે, ૨, આ રીતે આ બે ભાંગા થાય છે. मडिया “अहवा-एगिदियदेसा य वेइंदियस्स य देखा" मेवा २ मध्यना in છે તે બનતું નથી, કેમકે પ્રદેશ વૃદ્ધિહાનીથી થયેલ લોકદન્તનો અભાવ છે. આ બે ભાગ ક્રીન્દ્રિય ની સાથે થાય છે એ જ રીતે ત્રણ ઈન્દ્રિયવ ળા, ચાર ઈન્દ્રિયવાળા અને પાંચ ઈન્દ્રિયવાળા અને અનિન્દ્રિય-સિદ્ધ-જીવોની સાથે બબ્બે ભંગ સમજી લેવા આ રીતે છવદેશને આશ્રિત કરીને ભંગને પ્રકાર બનાવેલ છે. હવે પ્રદેશને આશ્રિત કરીને ભગને પ્રકાર બતાવવામાં આવે છે. "पएसा आइल्लविरहिया सव्वेसि जहा पुरथिमिल्ले चरिमंते तहेव" पूर्व ચરમાન્તમાં જીવને આશ્રિત કરીને જે, ભંગ કહેવામાં આવ્યા છે તે અહિયાં
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy