SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ भगवतीचे चा मुविणते' स्त्री वा पुरुषो वा स्वप्नान्ते 'एग महं भवणं सबरयणामयं पासमाणे पासई' एकं महाभवनं सर्वरत्नमयं पश्यन् पश्यति 'अणुप्पविसमाणे. अणुप्पविसई' अनुपविशन् अनुपविशति तादृशभवने मवेशं करोति 'अणुप्पविट्ठमिति अप्पाणं मन्नई' अनुपविष्टमित्यात्मानं मन्यते 'तक्खणामेव बुज्झई तत्क्षणमेव बुद्धयते 'तेणेव जाव अंतं करेइ' तेनैव यावदन्तं करोति । 'इत्थी वा पुरिसे वा सुविणते' स्त्री वा पुरुषो वा स्वप्नान्ते 'एगं महं विमाणं सवरयणामयं पासमाणे पास एकं महाविमानं सर्वरत्नपयं पश्यन् पश्यति 'दुरूहमाणे दूसइई' दूरोहन् दूरोहति आरोहतीत्यर्थः 'दुरूढमिति अप्पाणं मन्नई' दुरूदमित्यात्मानं मन्यते करेइ) ऐसा मानता हुआ वह व्यक्ति यदि उसी समय जग. जाता है तो वह उसी भव से यावत् समस्त दुःखों का अन्तकर देता है। ___(इत्थी वा पुरिसे वा सुविणते एगं महं भवणं सव्वरयणामयं पासमाणे पासइ, अणुप्पविसमाणे अणुपविसह अणुप्पविठ्ठमिति अप्पाणं मन्नह) स्त्री हो या पुरुष हो वह यदि स्वप्न के अन्त में एक विशाल सर्वरत्नमय भवन को देखता है, और देखकर ऐसा अपने को मानता है कि मैं इसके अन्दर प्रवेश कर रहा हूं या प्रवेश कर चुका है, (तक्खणामेव पडिवुज्झई' इस प्रकार मानकर यदि वह उसी समय जग जाता है। (तेणेव जाच अंतं करेइ) तो ऐसा वह व्यक्ति उसी भव से यावत् समस्त दुःखों का अन्त कर देता है। . (इत्थी चा पुरिसे वा सुविणंते एगं मह विमाणं सव्वरय. णामयं पासमाणे पालह, दुरूहमाणे दुरूहह, दुरूहमति अप्पाणं मन्ना) તે જ સમયે જાગી જાય તે તે તેજ ભવથી મુકત થાય છે યાવતુ સમસ્ત દુકાને અંત કરે છે. ___ 'इत्थी वा पुरिसे वा सुविणते एगं मह भवणं सव्वरयणामय पासमाणे पासइ अणुपतिसमणे अणुपविसइ अणुप्पविद्वमिति अप्पाण' मन्नई' स्त्री जय हे પુરૂષ હે ય તે જે સ્વપ્નના અંતમાં એક વિશાળ સર્વ રત્નવાળા ભવનને જવે છે અને જેને પિતાને ભવનની અંદર પ્રવેશ કરતે માને છે અગર प्रवेश ४ सीधेतभ माने 'तक्खगामेव पड्बुिज्झई' से शत मानीन न त मे १ सभ in५ छ. 'तेणेव जाव अंत करेइ' ती व्यdिar ભવમાં મુકત થાય છે. યાવત્ સમસ્ત દુખે ને અંત કરે છે. 'इत्थी वा पुरिसे वा सुविण ते एर्ग मह विमाण सम्वरयणामय पासमाणे पासइ, दुरूहमाणे दुरूहइ, 'दुरूढमिति अप्पाणं मन्नई' श्री - डाय , ५३५
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy