SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रचद्रिका टीका श० १६ उ० ६ ० ४ स्वप्नफलनिरूपणम् ૨૦૧ ओगाes' अगाहमानोऽवगाहते 'ओगाढमिति अप्पाणं मन्न' अवगाढमित्यास्मानं मन्यते -मया कुसुमित पद्मसरः, अवगाढमित्यात्मानं पश्यतीत्यर्थः 'तक्खणामेत्र बुझ' तत्क्षणमेव बुद्धयते 'तेणेव जात्र अंत करेह' तेनैव यावदन्त करोति । ' इत्थी वा पुरिसे वा सुविनंते' स्त्री वा पुरुषो वा स्वप्नान्ते ' एगं मह सागरं उम्मीवीथि जात्र कलियं एक महान्तं सागरम् ऊर्मिवीच यावत् कलितम् - अत्र यावत्पदेन 'सहस्स' इत्यस्य ग्रहणं भवति तथा च ऊर्मिवीचिसहस्रकलितम् ऊर्मयो - बृहत्तरङ्गाः, वीचयो लघुतरङ्गाः, तासां सहस्राणि तैः कलितं युक्तमेकं महासागरम् 'पासमाणे पास' पश्यन् पश्यति 'तरमाणे तर ' तरन् तरति 'तिष्णमिति अप्पाणं मन्न३' तीर्णमित्यात्मानं मन्यते 'तक्खणामेव बुज्झइ' तत्क्षणमेव बुद्धयते 'तेणेत्र जाव अंत करे' तेनैव यावदन्त करोति । ' इत्थी वा पुरिसे मित हुआ देखता है और देखकर वह ऐसा मानता है कि मैं इसमें प्रवेश कर रहा हूं, या इसमें में प्रवेश कर चुका हूं । (तक्खणामेव बुज्झइ, तेणेव जाव अंतं करेह) ऐसा मानते ही वह यदि उसी समय जग जाता है, तो उसी गृहीत भव से यावत् समस्त दुःखों का अन्त कर देता है । (इत्थी वा पुरिसे वा सुविणंते एवं महं सागरं उम्मीवीयि जाव - कलियं पासमाणे पासह, तरमाणे तरह, तिष्णमिति अप्पणं मन्नइ ) स्त्री हो या पुरुष हो, वह यदि स्वप्न के अन्त में एक विशाल सागर को वीचि एवं तरङ्गों से यावत् कलित-युक्त हुआ देखता है, और देखकर ऐसा अपने को मानता है कि मैं इसमें तैर रहा हू, या मैंने इसे तैरकर पार कर दिया है, (तक्खणामेव वुज्झइ, तेणेव जाव अंत જોઈને એવુ માને કે હું... આમાં પ્રવેશ કરૂ છું. અથવા મે. આમાં પ્રવેશ ये छे. 'तक्खणामेव बुज्झइ तेणेव जाव अतं करेइ' भावी रीते भानतो માનતા તે જ વખતે તે જો જાગી જાય તેા ગૃહીત ભવથી મુક્ત થઇને થાવત્ સઘળા દુઃખાનેા અંત કરે છે. इत्थी वा पुरिसे वा सुविणंते एवं गह सागरं उम्मीवीयि जाव कलिय पासमाणे पासइ तरमाणे तरइ तिष्णमिति अप्पाणं मन्नइ' स्त्री । है ५३ष તેને "સ્વપ્નનાં અંત ભાગમાં એક ઘણુા વિશાળ સાગરને વીચી-અને તરશેાથી યાવત્ વ્યાપ્ત થયેલા જુએ અને તેવી રીતે તે જોઈ ને એવી રીતે માને કે હું આ સાગરને તરૂં છું અથવા મેં આ સાગર તરીને પાર કર્યાં, 'तक्खणामेव बुझइ तेणेव जाव अंतं करेइ' भेवी रीते मानतो ते व्यक्ति ले
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy