SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ भगवतीरो रूपेण आत्मानं मन्यते 'तक्खगामेव बुज्झ तत्क्षणमेव बुद्धयते जागरितो भवतीत्यर्थः ततश्च स: 'सेणेव जाव अंतं करेइ' तेनैव यावदन्तं करोति । 'इत्थी वा पुरिसे वा सुविणते एगं महं सरथंभं वा' स्त्री वा पुरुषो वा स्वप्नान्ते-स्वमावसाने एकं महान्तं शरस्तंभं वा शरो हि-तृणविशेषस्तस्य स्तम्भः ऊर्वीकृतशरपुञ्ज इत्यर्थस्तम् 'वीरणथंभं वा' वीरणस्तम्भं वा 'वसीमूलमं वा' वंशीभूलस्तम्भं वा 'वल्लीमूलथं वा वल्लीमूलस्तम्भ वा वल्लीनाम लता एतेषामुपरोक्तानां स्तम्भमिति 'पासमाणे पासइ' पश्यन् पश्यति अवलोकयति 'उम्मूलेमाणे उम्मलेइ' 'उन्मूलयन् उन्मूलयति उत्पाटयतीत्यर्थः 'उन्मूलियमिति अप्पाणं मन्नइ' उन्मलितमित्यात्मानं मन्यते मया शरस्तम्भादिकमुत्पाटितमित्येवं रूपेण आत्मानं यो जानाति 'तक्खणामेव वुज्झई तत्क्षणमेव स्वप्नदर्शनाव्यवहितोत्तरक्षणकालमेव मैं उसे विखर रहा हूं, या विखेर चुका हूँ ऐसा अपने को मानता है (तक्खणामेव बुज्झइतेणेक जाव अंतं करेइ)तथा ऐसे स्वप्न देखकर यदि वह जग जाता है-फिर से सोता नहीं तो ऐसा वह व्यक्ति उसी गृहीत भव से यावत समस्त दुःखों का अन्त कर देता है। ___(इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभ वा वीरणयंभं वा वसीमूलथंभं वा पासमाणे पासइ, उम्मूलेमाणे उम्सूलेह, उम्मूलियमिति अप्पाणं मन्नह) स्त्री हो या पुरुष हो वह यदि स्वप्न के अन्त में एक विशाल सरस्तम्भ को या वीरणास्तम्भ को या वंशीमूलस्तम्भ को, या वल्लीमूलस्तम्भ को देखता है, और मैं इसे उखाड रहा हूं, या उखाड चुका हू ऐसा अपने को मानता हैं, और (तक्खणामेव बुज्झइ) उसी समय जग जाता है । (तेणेव जाव अंतं करेह) तो ऐसा वह व्यक्ति उसी भव से यावत् समस्त दुःखों का अन्त कर देता है। વિખેરું છું અથવા તે મેં તેને વિખેરી નાખ્યો છે એવી રીતે માને અને જે તે व्यठित 'तक्खणामेव बुज्झइ वेणेव जाव अतं करेइ' तवा प्रारना न न ने જે તે વ્યકિત જાગી જાય છે અને તે પછી તે સૂવે નહીં તે તેવી વ્યક્તિ તેજ ગૃહીત ભવથી મુકત થાય છે. યાવત્ સમસ્ત દુખેને અંત કરે છે. 'इत्थी वा पुरिसे वा सुविणंते एग मह सरथम वा वीरणार्थभ वा वंसीमूलथं वा वल्लीमूलथमं वा पासमाणे पासइ उम्मूलेमाणे उम्मूलेड, उम्मूलियमिति अप्पाणं मन्नई' श्री ५३५ नेतना मतमा ४ विशn सस्तम्मने અથવા વીરણસ્તંભને અથવા તે વાંસના મૂળનાસ્તંભને અથવા તે વેલના મૂલના રતભને જુએ અને હું આને ઉખાડું છું અથવા ઉખાડી ચૂક્યો છું એવી शत पाताने भान अन "तक्खणामेव बुझइ' ते वभागीय छे. 'तेणेव
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy