SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ६ सू० ४ स्वप्नफलनिरूपणम् २४१ 'दोच्चेणं भवग्गहणेणं' द्वितीयेन भवग्रहणेन 'सिज्झई' सिद्धयति सिद्धिं प्राप्नोति 'जाव अंत करेई' यावदन्तं करोति । 'इत्थी वा पुरिसे वा' स्त्री वा पुरुषो वा 'मुविणंते' स्वमान्ते-स्वमावसाने इत्यर्थः 'एगं महं हिरन्नरासिं वा' एक महान्त' हिरण्यराशि वा हिरण्यस्य-रजतस्य राशिम् 'मुवन्नरासि वा' सुवर्णराशि वा स्यणरासि वा' रत्नराशि वा रत्नानां पद्मरागादीनां राशिस्तं रत्नराशि 'वहरारासि वा' वज्रराशिं या वन्त्राणां हीरकादीनां राशिस्तं 'पासमाणे पासई' पश्यन् पश्यति 'दुरुहमाणे दुरुहइ' रोहन दूरोहति तादृशराश्युपरि आरूढो भवतीत्यर्थः 'दुरूढमिति अप्पाणं मन्नई' दूरूहमित्यात्मानं मन्यते अहमत्र आरूढोऽस्मीत्येवं रूपेण विजानाति 'तक्खणामेव वुझई तत्क्षणमेव बुद्धयते दर्शनाव्यवहितोत्तरक्षणे एव जागति 'तेणेव भवरगहणणं सिग्झई' तेनैव भवग्रहणेन सिद्धयति यादृशभवे एतादृशं स्वममपश्यत् वाभवावसाने एव सिद्धि प्राप्नोति तथा 'जाव अंत करेइ' यावदंत करोति । इत्थी वा पुरिसे वा स्त्री वा पुरुषो वा 'सुविणते' स्वमान्ते-स्वप्नावसाने इत्यर्थः 'एगं महं तणरासिं वा' एकं महान्तं तृणराशि वा 'जहा तेयनिसग्गे जाव अबकररासि वा 'यथा तेजोनिसर्ग यावद् अवकरराशि वा तेजोनिसर्गनामकपंचदशतमशतके कथितं तथैव अत्रापि सर्व ज्ञातव्यम् यावद् अकरराशिययन्तम्-अवकरमिति 'कचरा' इति भाषा प्रसिद्धम् 'पासमाणे पास पश्यन पश्यति 'विक्खिरमाणे विविवरई' विकिरन विकिरति इतस्ततः प्रक्षिपतीत्यर्थः विक्खिणमिति अप्पाणं मन्नई विकीर्णम्-इतस्ततः पक्षिप्तमित्येवं स्वप्न देखकर वह यदि उसी समय जग जाता है। (दोच्चेणं भवग्गहणेणं लिज्झइ) तो ऐसा वह व्यक्ति दो भव में सिद्ध होता है। (जाव अंतं करेइ) यावत् समस्त दुःखों का विनाश कर देता है।। (इत्थी वा पुरिसे वा) चाहे स्त्री हो या पुरुष हो (सुविणते एगं महं तणरासिं वा जहा तेनिसग्गे जाव अधकररासिं वा पासमाणे पासइ,विक्खिरमाणे विश्खिरइ, विक्खिणमिति अप्पाणं मन्नह) स्वप्न के अन्त में एक विशाल तृण राशि को तेजोनिसर्ग नामके १५३ शतक में कहे गये अनुसार यावत् - कूडाकचरा-की राशि को देखता है और 'दोच्चेणं भवग्गहणेणं सिल्झइ त तवा व्यति भी वे सिद्ध थाय. 'जाव अंते करेई' यावत् समस्त । नो मत ४२ छे. 'इत्थी वा पुरिसे वा' श्री राय , ५३५ डाय 'सुविणेते एग मह तणरासिं वा जहा तेयनिसग्गे जाव अवकररासिवा पासमोणे पासइ विक्खिरमाणे विक्खवरइ विक्खणमिति अप्पाणं मन्नइ स्वाना मतमा ४ विशण घासना ढलान तेनिस नामना પંદરમાં શતકમાં કહ્યા પ્રમાણે યાવતું કચરાના ઢગલાને જુવે અને હું તેને भ० ३१
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy