SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० १ सू०१ अधिकरणी नाम कोद्देशकनिरूपणम् छाया - तस्मिन् काले तस्मिन् समये राजगृह यावत् पर्युपासीनः एवमवादीत् अस्ति खल भदन्त । अधिकरण्याम् वायुकायो व्युत्क्रामति, दंत अस्ति, स भदन्त ! किं स्पृष्टः अपद्रवति अस्पृष्टः अपद्रवति, गौतम ! स्पृष्टः अपद्रवति नो अस्पृष्टः अपद्रवति । स भदन्त ! किं सशरीरी निष्क्रामति अशरीरी निष्क्रामति, एवं यथा स्कन्दको यावत् नो अशरीरी निष्क्रामति ॥ सू० ॥ टीका- 'ते का ते समएणं' तस्मिन् काले तस्मिन् समये 'रायगिहे जाव पज्जुवासमाणे एवं वयासी' - राजगृहे यावत् भगवान् समत्रसृतः परिषत् निर्गता धर्मari श्रुत्वा परिषत् प्रतिगना गौतमस्वामी विनयेन प्राञ्जलिपुटः पर्युपासीन एवमवादीत् - 'अस्थि णं मंते' अस्ति खलु मदन्त ! 'अधिकरिर्णिसिं' अधिकरिण्याम् 'एरण' इति भाषा प्रसिद्धे लोहकारोपकरणविशेषे 'वाउक्काए वक्कमह' वायुकायो न्युत्क्रामति वायुकायस्तस्यामयोघनाभिघातेन समुत्पद्यते किमिति प्रश्नः, भगवानाह - 'हंता अस्थि' इन्त अस्ति-कोद्दादीनां अयोघनाविना ताडनेन तत्राधिकरिण्यां इनमें अधिकरणी नामका जो प्रथम उद्देशा है उसे कहने के लिये सूत्रकार सर्वप्रथम - "तेणं कालेणं तेणं समए णं" इत्यादि । सूत्र कहते हैं टीकार्थ -- उस काल में और उस समय में राजगृह में यावत् भगवान् पधारे परिषत् निकली धर्मकथा को सुनकर वह परिषत् पीछी चली गई । तब गौतमस्वामीने विनय से प्राञ्जलिपुट होकर पर्युपासना करते हुए इस प्रकार से पूछा- 'अस्थि णं भंते! अधिकरणिसि बाउकार्यं वक्कमह' हे भदन्त ! लोहकार का उपकरण विशेष जो अधिकरणी है कि जिसे हिन्दी भाषा में एरण कहा गया है उस पर हथौडा की वोट देते समय वायुकाय उत्पन्न हो जाता है क्या ? इस प्रश्न के उत्तर में प्रभुने गौतम से ऐसा कहा है 'हंताअस्थि' हां, लोहादि कों को जब हथौडे आदि તેમાં અધિકરણી નામના જે પહેલા ઉદ્દેશ છે. તેનુ કથન કરવાને માટે सूत्रार तेनु यौथी पहेलु' सूत्र " तेणं कालेणं तेणं समएणं " त्यहि सूत्र हे छे. ટીકા—તે કાલે અને તે સમયે રાજગૃહ નગરમાં યાવત્ ભગવાન પધાર્યાં પરિષત તેઓશ્રીના દર્શનાર્થે નીકળી ધર્માંકથાને સાંભળીને તે પષિત્ પાછી ગઈ ત્યારે ગૌતમ સ્વામીએ વિનયથી હાથ જોડીને પયુ પાસના (સેવા) કરતા કરતા આ પ્રમાણે પૂછ્યું, " अत्थि णं भंते ! अधिकरणी वाउकार्य वक्फमई ” डे भगवन् ! बुडारतु' (५१२ (साधन) विषेश ने अधिश्री (मेर) તેના પર ઘણુ પછાડતી વખતે વાયુકાય ઉત્પન્ન થાય છે શુ? આ પ્રશ્નના भषाममां अलुमे गीतभने या प्रभावे धु - "हंता, अत्थि "डा, बोटा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy