SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ६ सू० ३ महावीरस्य दशमहास्वप्ना' २२७ अनगारधर्म वा-अगारं गृहं तत्सम्बन्धि धर्मम् इति अगारधर्मम् श्रावकाणां धर्म प्रज्ञापयति तथा अनगारः सर्वविरतियुक्तः साधुः तस्य धर्म साधु संवन्धिधर्म वा आल्यापयति ४ । 'जण्णं समणे भगवं महावीरे' यस्मात श्रमणो भगवान् महावीरः 'एग महं सेयं गोवरगं जाव पडिबुद्धे' एकं महान्तं श्वेत गोवर्गम् यावत् प्रतिबुद्धेः, अत्र यावत्पदेन 'सुविणे पासित्ता गं' इत्यस्य ग्रहणं भवतीति तथा च यस्मात्कारणात् भगवान महावीरः स्वप्ने श्वेतमेकं महागोवर्गमपश्यदित्यर्थः 'तण्ण' तस्मात् कारणात् 'समणस्प्त भगवो महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'चाउवण्णाइन्ने समणसंघे' चातुवर्णाकोणः श्रमणसंघो भविष्यतीत्यत्र वर्णपदं प्रकारवाचकम् , तथा च चतुष्पकारैराकीर्णः श्रमणसङ्घोऽभवदित्यर्थः । वा अणगारधम्म वा' एक आगारधर्म-श्रावकों का धर्म और दूसरा अनगार धर्म अगार नाम गृह का है, गृह जिनके होता है वे अगार कहे गये हैं इन अगारों से संबन्ध रखनेवाला धर्म अगार धर्म होता है और अगार से रहित जो सर्व विरति सम्पन्न हैं वे अनगार हैं इन अनगारों से सम्बन्ध रखनेवाला जो धर्म है वह अनगार धर्म है। 'जण्णं समणे भगवं महावीरे एगं महं सेयं गोवरगं जाव पडिबुद्धे' श्रमण भगवान महावीर ने जो एक विशाल श्वेत गायों का झुंड यावत् स्वप्न में देखा, और देखकर वे जग उठे 'तण्णं समणस्स भगवओ महावीरस्स चाउचण्णाइन्ने समणसंघे' सो इसके फल स्वरूप में उनका श्रमणसंघ चातुर्वर्णा रे। मा प्रमाण छ 'गारधम्मं वा अणगारधम्म वा" मे मा२ ५એટલે કે ગૃહસ્થી શ્રાવકને ધર્મ અને બીજો અનગાર ધર્મ સર્વવિરતિ, સમ્પન્ન સાધુઓને ધર્મ. અગાર એ નામ ઘરનું છે તે ઘર જેને હોય છે તે અગારી કહેવાય છે. આ અમારી સાથે સંબંધ રાખવાવાળો જે ધર્મ છે તે અગારધર્મ છે. અને અગાઉથી રહિત જેઓ સર્વવિરતિ સંપન્ન છે તેઓ અનગાર છે. આ અનગારા સાથે સંબંધ રાખવાવાળો જે ધર્મ છે, તે અનગાર ધર્મ છે "जण्णं समणे भगवं महावीरे एग सेयं गोवगं जाब पडिबुद्धे" श्रम मनवान् મહાવીર સ્વામી જે એક વિશાળ શ્વેત ગાયોનું ટેળું સવમમાં જઈને Moll गया. "तणं समणस्स भगवओ महावीरस्स चाउवण्णाइण्णे समण संघे" તે શ્વેત ગાના ટેળને સ્વમમાં જવાના ફળ સ્વરૂપે તેઓને શ્રમણ સંઘ ચારવર્ણવાળે છે. અહિયાં વર્ણ પદ “પ્રકાર' એ અર્થને વાચક છે એટલે
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy