SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२६ भगवतीय यथा 'आयारे' आचारम् 'सूयगड' सूत्रकृतम् 'जाव दिहिवाय' यावद् दृष्टिवादम् आख्यापयतीति । अत्र यावत्पदेन स्थानाङ्गादीनाम् एकादशानां ग्रहणं भव तीति । अत्र-समवाय-भगवती ज्ञाताधर्मकथोपासकदशान्तकृतानुत्तरोपपातिकप्रश्नव्याकरणविपाकानां सङ्ग्रहः ३ । 'जणं समणे भगवं महावीरे' यस्मात् श्रमणो भगवान् महावीरः 'एगं महं दामदुर्ग' एकं महत् दामद्विकम्' सम्बरयणा. मयं' सर्वरत्नमयम् ‘सुविणे पासित्ता णं पडिबुद्धे' स्वप्ने दृष्ट्वा खलु प्रतिबुद्धः, यस्मात् कारणात् सर्वरत्ननटितं महन्मालाद्वयं स्वप्ने पश्यतीत्यर्थः 'तण' तस्मा. कारणादेव 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'दुविहे धम्मे पन्नवेई' द्विविध-द्विपकारक धर्म प्रज्ञापयति धर्मद्वैविध्यमेव दर्शयति तं नहा' इत्यादि । 'तं जहा' तथा 'अगारधम्मं वा' अगगारधम्म वा' अगारधर्म चा इन २ नामों से १२ अंगों में यांटा गया है-'आयारं सूयगंड जाप दिद्विवार्य' आचार, सूत्रकृन, यावन् दृष्टियाद यहां यावत् पद से स्थानाङ्ग आदि शेष अङ्गों का ग्रहण हुआ है । उन अवशिष्ट अंगों के नाम इस प्रकार से हैं समवायाङ्ग, भगवती, ज्ञाताधर्मकाण उपासक दशाङ्ग अन्तकृतदशाङ्ग, अनुत्तरोपपातिकदशाङ्ग, प्रश्नव्याकरण, एवं विपा. क सूत्र 'जणं सपणे भगवं महावीरे एगं महं दामदुर्ग सम्वरयणामय सुविणे पासित्ता णं पडिबुद्धे' श्रमग भगवान् महावीरने जो विशाल दामधिक स्वप्न में देखा-और देखकर वे प्रतिवद्ध हो गये। 'तण्णं समणे भगवं महावीरे दुविहे धम्मे पण्णवे' सो इसके फल स्वरूप उन श्रमण भगवान महावीरने दो प्रकार के धर्म की प्ररूपणा की 'तं जहा' वह धर्म की द्विविधता इस प्रकार से है। 'अगारधम्म भागमा विभत ४रेस छ, “आचारं सूयगड जाव दिदिवाय" मायारागसूत्र, સૂત્રકૃતાંગ યાવત્ દષ્ટિવાદ, અહિયાં યાવત્ શબ્દથી સ્થાનાંગસૂત્ર વિગેરે બાકીના અંગે ગ્રહણ કરાયા છે. તે બાકીના અગેના નામે આ પ્રમાણે છે. સમવાયાંગ, ભગવતીસૂત્ર, જ્ઞાતાધર્મકથાંગસૂત્ર, ઉપાસકદશાંગસૂત્ર અન્તકૃશાંગસૂત્ર અનુત્તરપાતિક, પ્રશ્નવ્યાકરણ અને વિપાકસૂત્ર એ રીતે દ્વાદશાંગ अपामा आवे छे. "जण समणे भगवं महावीरे पगं मह दामदुगं सव्व रयणामयं सुविणे पासित्ता गं पडिबुद्धे" श्रमणु भगवान महावीरस्वामी २ विशाण में भाजाय। नम ने ली गया "तण्ह समणे भगवं महावीरे दुविहे धम्मे परिकहेइ" तेना ३॥ २१३२ श्रम लगवान् महावीर स्वाभीमे में प्रशासन धनी प्र३५॥ ४२१. "तंजहा" मनाते
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy