SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भगवती कइ णं भंते ! सव्वसुविणा पण्णता, गोयमा! वायत्तरि सधसुविणा पन्नत्ता । तित्थयरमायरो णं भंते! तित्थयरंसि गम्भं वक्कममाणसि कइ महासुविणे पासित्ता णं पडिबुज्झति? गोयमा! तित्थयरमायरो णं तित्थयरंसि गम्भं बकाप्रमाणंसि एएसिं तीसाए महासुविणाणं इमे चोइसमहासुविणे पासित्ताणं पडिबुझंति तं जहा-गय-उसभ-सीह-अभिसेय जाब सिहि च। चक्कवहिमायरो णं भंते ! चक्कवहिसि गम्भं वक्कममामाणसि कइ महासुविणे पासित्ता गं पडिबुज्झंति ? गोयमा! चक्कवट्टिमायरो चक्कवहिसि गम्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं० एवं जहा तित्थयरमायरो जाव सिर्हि च। वासुदेवमायरो णं पुच्छा गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोदलण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ता णं पडिबुज्झति। बलदेवमायरो पुच्छा गोयमा बलदेवमायरो जाव एएसिं चौदसण्णं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुझंति, मंडलियमायरो णं भंते! पुच्छा, गोयमा! मंडलियमायरो जाव एएसिं चोदसण्हं महासुविणाणं अन्नयरं एगं महासुविणं जाव पडिबुझंति ॥सू०२॥ छाया-संवृतः खलु भदन्त ! स्वप्नं पश्यति, असंवृतः स्वप्नं पश्यति, संवृतासंवृतः स्वप्नं पश्पति, गौतम ! संहतोऽपि स्वप्नं पश्यति, असंहतोऽपि स्वप्नं पश्यति, संहतासंतोऽपि स्वप्नं पश्यति, संगृहः स्वप्नं पश्यति यथातथ्यं पश्यति, असंहतः रवप्नं पश्यति तथा वा स भवति अन्यथा वा स भवति, संहतासंतोऽपि स्वप्नं पश्यति एवमेव । जीवाः खलु भदन्त ! कि संहता, असंहताः संतासंताः ?, गौतम । जीवाः संग्रता अपि असंहता अपि संत संता अपि
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy