SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २० १६ उ०६ सू०२ स्वप्नस्य याथार्थ्यायाथार्थ्यनि० २०१ 'वाणमंतर०' इत्यादि । 'वाणमंतरजोइसियवेमाणिया जहा णेरडया' वानव्यन्तरज्योतिष्कौमानिका यथा नैरयिकाः, यथा नारकाः सर्वदैव मुप्ता नो जागरिताः न वा सुप्तजागरिताः तथा वानव्यन्तरज्योतिपिकवैमानिका अपि मुप्ता एत्र नो जागरिताः न वा सुप्तजागरिता इति भावः एतेषां घिरतेरभावात् ।। १॥ ___ इतः पूर्वप्रकरणे के समष्टार इति प्रतिपादितम् अनन्तरं स्वप्नस्यैव याथार्थ्यायाथार्थ्यविभागप्रदर्शनाय आह-संवुडे णं भंते !' इत्यादि । मूलम्-'लंबुडे णं भंते! सुविणं पासइ असंवुडे सुविणं पासह संखुडाबुडे सुत्रिणं पासइ, गोयमा ! संवुडे वि सुविणं पासइ, अलंबुडे वि सुविणं पासइ संवुडासंवुडे वि सुविणं पालइ। संवुडे सुविणं पालइ अहातच्चं पासइ। असंवुडे सुविणं पासइ तहा वा तं होज्जा अन्नहा वा तं होजा। संवुडासंवुडे वि सुविणं पासइ एवं चेव। जीवा गं भंते! किं संवुडा, असंवुडा, संवुडासंवुडा? गोयना! जीवा संवुडा वि असंवुडा वि संवुडासंवुडा वि एवं जहेक सुत्ताणं दंडओ तहेब भाणियव्यो। कइ णं भंते! सुविणा पण्णत्ता गोयमा! बायालीसं सुविणा पण्णत्ता। कह णं भंते ! महासुविणा पन्नता गोयमा ! तीसं महासुविणा पन्नत्ता। सुप्तजागरित्व आदि के सम्बन्ध का कथन नैरयिक जीवों के जैसा है। अर्थात् जिस प्रकार से नैरयिक जीवों में केवल सुसता ही कही गई है उसी प्रकार से इन वानन्यन्तरादि देवों में भी केवल सुप्तता ही है जागरित एवं लुस जागरित अवस्थाएं नहीं हैं। क्योंकि इनमें न तो सकल संयमरूप चिरति है और न देशसंपनरूप विरत्यविरति है ।।०१।। गेरइया' पानव्य'तर न्यातिष भने वैमानिकीमा सुत रीताव गरेनु' કથન નારકીય જીના પ્રમાણે છે. અર્થાત્ જે પ્રકારે નારકીય માં કેવળ સુપ્તતા જ કહેવામાં આવી છે. એ જ પ્રકારે આ વાનભંતરાદિ દેવામાં પણ કેવળ સુપ્તાવસ્થા જ છે. જાગૃત અવસ્થા અને સુપ્ત જાગૃત અવસ્થા આ બંને અવસ્થા તેઓમાં નથી કેમકે તેઓમાં સકલ સંયમ રૂપ વિરતિ છે અને દેશ સંયમરૂપ વિરતિ અને અવિરતિ તેઓમાં નથી. અર્થાત કઈ જાતને વિરતિભાવ નથી. એ સૂ૦ ૧ अ० २६
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy