SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ६सू० १ स्वप्नस्वरूपनिरूपणम् १९३ रितावस्थायां यदर्थविषयकं चिन्तनं कृतवान् मुप्तस्तमेवार्थ पश्यतीति चिन्ता स्वप्नः ३ । 'तन्निवरीए' तद्विपरीतः स्वप्नः स्त्राने याशं यद्वस्त दृष्टं तद्विपरीतस्य अर्थस्य जागरणकाले यत्र प्राप्तिभवेत् स स्वप्नस्तद्विपरीतनामका कथ्यते यथा स्वप्ने कश्चित् पुरीपादिना उपलिप्तं शरीरं पश्यति प्रतिबुद्धश्चातिशयितपवित्रं वस्तु प्राप्नोतीति, यथा 'गायने रोदनं ब्रूयात् नर्तने बधवन्धनम् । हसने शोचनं ब्रूयाद , पठने कलहं तथा ॥१॥ अन्ये तु एवं कथयन्ति यथा कश्चित् प्रतिबोधावस्थायां मृत्तिकास्थलारूढः सन् स्वप्नेऽश्वारूढमात्मानं पश्यतीति । 'अन्यत्तदंसणे' अव्यक्तदर्शना--अव्यक्तम् अस्पष्टं दर्शनम् अनुभवः स्वप्नार्थरय यत्रासौ चिन्तन किया गया हो उस पदार्थ का सुप्त अवस्था में दिखलाई देना चिन्तास्वप्न है इस प्रकार चिन्तामूलक स्वप्न चिन्ता स्वप्न है 'तद्विपरीत-स्वप्न में जैसी वस्तु देखने में आई हो उससे विपरीत वस्तु की जागरण काल में प्राप्ति होना यह तद्विपरीत स्वप्न है, जैसे कोई पुरुष पुरिष आदि से उपलिप्त हुए अपने शरीर को देखता है फिर जागने पर उसे अति पवित्र वस्तु की प्राप्ति हो जाती है तो ऐसा स्वप्न तद्धिपरीत स्वप्न है जैसे 'गायने रोदनं ब्रूयात् दूसरे तो ऐसा कहते हैं-कि जैसे कोई पुरुष प्रतिबोधावस्था में मृत्तिका के स्थल पर आरूढ हो और स्वप्न में वह देखे अपने को अश्व के ऊपर चढा हुआ ऐसा स्वप्न तद्विपरीत स्वप्न है । अव्यक्तदर्शन-जहां स्वप्नार्थ का अस्पष्ट अनुभव होता है ऐसा स्वप्न अव्यक्त-अस्पष्ट-दर्शन नामका स्वप्न है ચિતાવપ્ન–જાગ્રત અવસ્થામાં જે વિષ્યનું ચિંતવન કર્યું હેય (વિચાર કર્યો હોય) તે પદાર્થનું સુપ્ત અવસ્થામાં દેખાવું તેનું નામ ચિંતા સ્વપ્ન છે. આ રીતે ચિંતા મૂલક સ્વપ્ન ચિંતાસ્વપ્ન છે. તદ્વિપરીત–સ્વપ્નમાં જેવી વસ્તુ લેવામાં આવી હોય તેનાથી જુદા પ્રકારની વસ્તુનું જાગ્રત અવસ્થામાં પ્રાપ્ત થવું એ તદ્વિપરીત સ્વપ્ન છે. જેમ કે પુરૂષ વિષ્ટ વિગેરેથી ખરડાએલું પિતાના શરીરને જુએ અને જ્યારે તે જાગે ત્યારે તે સ્વપ્નના ફળરૂપ ઘણું પવિત્ર વસ્તુની તેને - પ્રાપ્તિ थाय छे. तो मा वन तद्विपरीत वन छ. २म -" गायने रोदनं ब्रूयात् " स्न मा गावातु ३०, ३६न छ वगेरे साम छ । જેમ કે પુરૂષ પ્રતિબોધાવથામા (જાગ્રત અવસ્થામાં માટીના સ્થળ પર બેઠેલ હોય અને તે પુરૂષ સ્વપ્નમાં પિતાને ઘોડા ઉપર બેઠેલ જુએ છે. તેવું સ્વપ્ન તદ્વિપરીત સવપ્ન કહેવાય છે. भ० २५
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy