SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८० भगवती सूत्रे ; - 'जेणेव इत्थिणापुरे नयरे' यत्रैव हस्तिनापुरं नगरम् ' जेणेव सए गिद्दे' यत्रैव स्वकं गृहम् 'तेणेत्र उवागच्छइ' तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य 'विउलं असणं पाणं जाव उवक्खडावे' विपुलमशनं पानं यावदुपस्कारयति यावत्पदात् खाद्यं स्वाद्यमिति ग्राह्यम् 'उक्खडावेत्ता' उपस्कार्य - अशनपानखादिम स्वादिमभोज्यवस्तूनि निष्पाद्य इत्यर्थः 'मित्तणातिनियम जाव आमंते' मित्रज्ञातिनिजक यावद् आमन्त्रयति, अत्र यावत्पदेन 'सयणसंवधिपरिजणे' स्वजनसम्बन्धिपरिजनान् इति ग्राह्यम् तत्र - मित्राणि - सुहृदः ज्ञातयः मातापित्रादयः स्वजनाःपितृव्यादयः सम्बन्धिनः श्वशुरपुत्रः श्वशुरोदयः परिजनाः दासीदासा दयस्तान् आमंतेत्ता तओ पृच्छा व्हाए जहा पूरणे' आमन्त्र्य ततः पश्चात् स्नातो यथा पूरणः, अत्र पूरणश्रेष्ठिनः सर्वमपि आख्यानकम् अनुसन्धेयम् निकला 'पडिनिक्खमित्ता' बाहर निकल कर 'जेणेव हस्थिणापुरे नयरे' फिर वह हस्तिनापुरनगर में स्थित 'जेणेव सए गिहे' अपने घर पर 'तेणेव उवागच्छ' वहां पर पहुंचा - 'उवागच्छित्ता' वहां पहुंच कर उसने 'विलं असणं पाणी जाब उबक्खडावेह' विपुल मात्रा में अशन, पान, तथा यावत्पद से गृहीत हुए 'खाद्य' स्वाद्ये' पदों के अनुसार खाद्य' स्वाद्य आहार को बनवाया- 'उवक्खडावेत्ता' चारों प्रकार के आहार - बनवाकर 'मित्तणातिणियम जाव आमंतेह' फिर उसने मित्रजनों को, . ज्ञातिजनों को निजकजनों को तथा यावत्पद से गृहीत 'सयणसंबंधिपरिजणे' इस पाठ के अनुसार स्वजन संबन्धि परिजनों को आमंत्रित किया । मित्र - सुहृदादि ज्ञाति- माता पितादि स्वजन चाचा वगैरह संबंधि - श्वशुर वगैरह परिजन दासदासी वगैरह को 'अमंत्तेत्ता " " पडिनिक्खमइ " मडार नीडयो " पडिणिक्खमित्ता" महार नीडजीने " जेणेव हथिणापुरे नयरे " नयां हस्तिनापुर नगर हेतु " जेणेव सए गिहे " त्यां तनुं घर तु' ' तेणेव" स्वागच्छइ” त्यांते डो "उवागच्छित्ता" त्यां थडेंांथीने “ विउलं असणं पाणं जाव उत्रक्खडावेह " विद्युत प्रभाशुभां मशन (ખાવાની વસ્તુ) પાન (પિવાની વસ્તુ) તૈયાર કરાવ્યા અહિંયા યાવત્ પદ્મથી “खाद्यं स्वाद्यं” थे पद्दोनो सग्रह थयो छे तेनेो अर्थ भावा साय स्वाध्युत પાનસેપારી વિ. પદાર્થો તૈયા૨ કરાવ્યા " उत्रक्खडावेत्ता " यारे प्रहारनो भाडार तैयार शवशवीने " मित्तणातिणियगजाव आमंतेई " ते छते પેાતાના મિત્રજાને, જ્ઞાતિજનાને, નિજજનાને તથા અહિયાં ચાવત્ पहथी "सयणसंबंधी परिजणे " તેના અથ સ્વજન સમધીજન અને પરિજાને અામંત્રણ આપ્યુ. એટલે કે મિત્ર-જ્ઞાતિ કહેતાં માતાપિતા વિગેરે સ્વજન કહેતાં કાકા, મામા વિ. સબધી સાસરા . પરિજન કહેતાં દાસદાસી વિગેરે आमंत्तेत्ता तओ पच्छा पहाए जहा पूरणे " ८"
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy