SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १६ उ०५ सू०४ गङ्गदत्तदेवस्य पूर्वभवविषयकप्र० १७१ सीव 'वन्नओ' वर्णकः पूर्णभद्रोधानवर सहसाम्रबनोद्यानस्यापि वर्णनं कर्त्तव्यम् 'तत्प णं हत्थिणापुरे नयरे' तत्र खलु हस्तिनापुरे नगरे 'गंगदत्ते नाम गाहावई परिवसई' गङ्गदत्तनामा गाथापतिः परिवसति 'अड्डे जाव अपरिभूए' आढयो यावद् अपरिभूतः केनापि पराभवितुमयोग्यः, अत्र यावत्पदेन 'दित्ते वित्थिण्ण विउलभवणसयणासणयाणाहणाइणं बहुधणबहुजायस्वरयए आओगपओगसंपओगविच्छडियविउलभत्तपाणे बहुदासीदासगोमहिसगवेलयप्पभूए बहुजणस्स' इत्यन्तो सर्वविशेषेणसमुदायो ग्राह्यः, दीप्तः, विस्तीर्णविपुलभवनशयनासनयानचाहनाकीर्णः बहुधनबहुजातरूपरजतः, आयोगसंप्रयोगयुक्तः, विच्छदितविपुलचाहिये । 'सहसंबवणे उज्जाणे' उसमें उद्यान था जिसका नाम सहसाम्रवन था। 'वन्नो ' इसका वर्णन भी पूर्णभद्र उद्यान के वर्णन के जैसा जानना चाहिये । 'तस्थ णं हस्थिणापुरेनयरे' उल हस्तिनापुर नगर में 'गंगदत्ते नाम गाहावई परिवसई' गंगदत्त नाम का गाथापति रहता था। 'अड्डे जाव अपरिभूए' यह गाथापति ओढय थावत् अपरिभूत था-झोई के द्वारा भी इसका पराभव नहीं हो सकता था ऐसा यह था । यहां यावत्पद से 'दित्त चित्थिण्णविउलभवणलयणासणयाणवाहणाइण्णे, बहुधणबहुजायरूवरयए, आभोगपओगसंपओगविच्छट्टियविउल भत्तपाणे, बहुदासदासिगोमहिलगवेलपप्पभूए पहुजणस्स' यह सब पाठ गृहीत हुआ है । इस पाठ का अर्थ औपपात्तिक सूत्र की उज्ज़ाणे" तमा समापन नाम Gधान स्तु'. “वण्णओ" तेनु पान द्र धाननी मा सभ७ . " तत्थ णं हथिनापुरे नयरे" तीनापुर नगरमा “गंगदत्ते नाम' गाहावई परिवर" महत्त नामना गायापति (२५) २४तात "अड्ढे जाय अपरिभूए" ते मायापति 'माय' એટલે કે સંપત્તિવાળો હતો અને કેઈથી પરાભવ ન પામે તે હતે महिया यावत् ५४थी “दित्ते वित्थीन्नविउलभवणसयणासणजाणवाहणाइन्ने, बहुधणवहुजायरूबरयए, आओगपओगसंपओगविच्छड्ढियविउलमत्तपाणे, बहुदासीदासगोमहिसगवेलभयप्पभूए बहुजणस्स" मा पानी सय થયો છે તેનો અર્થ આ પ્રમાણે છે-ઘણા ધનને સ્વામી હોવાથી તે આઢય હતે શત્રુઓને જીતવાવાળે હોવાથી તે દિપ્ત હત સ્વધર્મને પાલક હેવાથી તે વિત્ત–પ્રસિદ્ધ હતા તેમના અનેક મોટા મોટા મહેલે હતા ઘણા પ્રમાણમાં તેની પાસે શમ્યા (પથારી) આસન, યાન (ર) વિગેરે
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy