SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१६ उ०५ सू०४ गङ्गदत्तदेवस्य पूर्वभवविषयकप्र० १६७ त्यर्थः, यावत्पदग्राह्यं राजाश्नीयसूत्रगतसूर्या मदेववर्णनेऽवलोकनीयम् । तथा चतत्केनार्थेन भदन्त । एवमुच्यते शरीरं गता शरीरमनुपविष्टा गौतम ! तद् यथा नामकटा कारशःला स्यात् द्विधातो लिया गुप्ता गुप्तद्वारा निवाता निवातगंभीरा तस्याः खलु कूटाकारशालायाः अदूरसामन्ते अन महानेको जनसमूहस्तिष्ठति ततः खलु स जनसमूहः एकं महइभ्रवादलकं वा वर्षवादलकं वा महायातं वा एजमानं पश्यति दृष्ट्वा तां कुटाकारशालाम् , अन्तरमनुप्रविश्य खलु तिष्ठति तत्तेनार्थेन गौतम ! एवमुच्यते शरीरं गता शरीरमनुपविष्टा इति कुटाकारशाला दृष्टान्तः राजप्रश्नीयमूत्रे एकपञ्चाशत्तमसूत्रे विशेषरूपेण द्रष्टव्यम् । अथ यह है कि जिस प्रकार से एक कूटाकार शाला के पास खडे हुए अनेक मनुष्य जोर से आती हुई आन्धी को या वेगवती वृष्टिको देखकर उसके भीतर प्रविष्ट हो जाते हैं, घुस जाते हैं उसी प्रकार से यह गंगदत्त की दिव्य देवद्धि दिव्य देवद्युति गंगदत्त के शरीर में प्रविष्ट हो गई है-उसी बात को राजमश्नीयबूत्र में वर्णित सूर्याभदेव का कथन देकर पुष्ट किया गया है-'जहा नामकूटागारसाला सिंया' इत्यादि विधातो 'लिसा, गुप्ता गुप्तद्वारा, निवाता, निवातगंभीरा, तस्याः खलु कूटाकारशालायाः अदरसामन्ते अत्र महानेको जनसमूहस्तिष्ठति, ततः खलु स जनसमूहः एक महद्भवादलकं वा महावीतं वा एजमानं पश्यति, दृष्ट्वा तां कुटाकारशालाम्, अन्तरमनुप्रविश्य खलु तिष्ठति तत्तेनार्थेन गौतम ! एवं उच्यते शरीरंगता शरीरमनुप्रविष्टा इति कुटाकारशाला ત્યાં સુધીનું સમજી લેવું કહેવાને ભાવ એ છે કે જે રીતે એક કૂટાગારશાળા પાસે ઉભેલા અનેક માણસ જેરથી આવતા વાવાઝોડાને અગર જોરથી આવતા વરસાદને જોઈને તે કૂટાગારશાળાની અંદર ચાલ્યા જાય છે. અર્થાત પ્રવેશે છે તેજ રીતે આ ગંગદત્તની દિવ્ય દેવ દ્ધિ અને દિવ્ય દેવદયુતિ ગંગદત્તના શરીરમાં જ સમાઈ ગઈ આ વાતને “રાજપ્રશ્નીય સૂત્રમાં વર્ણવેલા સૂર્યભદેવના કથનમાંથી ત્યાંને પાઠ આપીને આ રીતે પુષ્ટ કરવામાં આવી છે. ते 48 मा प्रभारी छे. "जहानाम कुटाकारशाला सिया त्या तद्यथा नाम कुटाकारशाला स्यात्, द्विधातो लिप्ता, गुप्ता, गुप्तद्वारा, निवातगंभीरा, तस्याः खलु कूटाकारसालायाः अदूरसामते अत्र महानेको जनसमूहस्तिष्ठति, ततः खलु स जनसमूहः एकं महदभ्रवादलके वामहावात वा एजमानं पश्यति, व तां कुटाकारशालाम्, अन्तरमनुपविश्य खलु तिष्ठति तत्तेनार्थेन गौतम ! एवं उच्यते शरीरं गता शरीर मनुप्रविष्टा इति कुटाकारशालादृष्टान्तः " यथा नामवाली मेटाहार -
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy