SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१६ उ०५ सू०४ गङ्गदत्तदेवस्य पूर्वभवविषयकप्र० १६१ अथ भगवान् गौतमो गादत्तदेवस्य पूर्वभव पृच्छति- 'मंते ति इत्यादि । मूलम्-'भंते ति भगवं गोयमे लमणं भगवं महावीरं जाव एवं बयाती गंगदत्तस्स णं भंते ! देवस्स सा दिव्या देविड्डी दिव्या देवजुई कहिं गया कहिं अणुप्पविद्या गोयमा! सरीरं गया सरीरं अणुप्पविट्ठा कूडागारसालादिहतो जाव सरीरं अणुप्एक्ट्रिा अहोणं भते ! गंगदत्ते देवे महिड्डिए जाब महासोक्खे। गंगदत्तेणं भंते ! देवेणं ला दिव्वा देविड्डी दिव्या देवजुई किण्हा लद्धा जाव जपणं गंगदत्तेणं देवेणं सा दिव्वा देविड्डी जाव अभिसमन्नागया गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा तेणं कालेणं तेणं समएणं इहेड जंबुद्दीचे दीवे भारहे वासे हस्थिणापुरे नामं नयरे होत्था वाओ सहसंबवणे णामं उजाणे वण्णओतत्थ णं हत्थिणापुरे नयरे गंगदते नामं माहावई परिवसइ अड्डे जाव अपरिभूए । तेणं कालेणं तेणं समएणं मुणिसुब्बए अरहा आइगरे जाव सठबन्न सन्दरिली आगासगएणं चकेणं जाव पकडिजमाणेणं पकालिजमाणेणं सीलगणपरिवुडे पुवाणुपुत्रि महावीरं यदइ नसमा, वंदित्ता नमंसित्ता तमेव दिव्य जाणविमाणं दुरूहइ दुहिता जामेव दिसं पाउन्लूए, यहां तक का पाठ ग्रहण हुआ है । ॥ सू० ३॥ दिव्व जाणविमाण दुरुहइ दुरहित्ता जामेव विसं पाउम्भूए" त्या सुधीन। ५४ ગ્રહણ થશે છે. તેનો અર્થ આ પ્રમાણે છે શ્રમણ ભગવાન્ મહાવીરને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને જે દિવ્ય વિમાનમાં બેસીને આવ્યા હતા તે દિવ્ય વિમાનમાં બેસીને જે દિશાથી આવ્યા હતા તે દિશા તરફ પાછા ચાલ્યા ગયા. સૂ૦૩ भ० २१
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy