SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५२ भगवती . छाया-यावत् च खलु श्रमणो भगवान् महावीरो भगवतो गौतमस्य एतमर्थ परिकथयति तावत् च खलु स देवः तं देशं हव्यमागतः । ततः खलु स देवः श्रमण भगान्तं महावीर विकृत्वो वन्दते नमस्पति, वन्दित्वा, नमस्यित्वा एवमवादीव एवं खल भदन्त ! महाशुक्रे कल्पे महासामाने विमाने एको मायि मिथ्यादृष्टयुपपन्नको देवो माम् , एवमवादीत परिणमन्तः पुद्गलाः, नो परिणताः, अपरिणताः परिणमन्तीति पुद्गलाः, नो परिणता अपरिणताः । ततः खलु अहं तं मायि मिथ्यादृष्टयुपपन्नकं देवम् , एवमवादिषम् , परिणमन्तः पुद्गला परिणता, नो अपरिणताः परिणमन्तीति पुद्गला परिणताः, नो अपरिणताः, तत् किमेतत् भदन्त ! एवम् गङ्गदत्त इति श्रमणो भगवान् महावीरो गङ्गदत्तं देवम् , एवमवादी-अहमपि खलु गङ्गादत्त ! एवमाख्यामि भाषे प्रज्ञापयामि प्ररूपयामि परिणमन्तः पुद्गलाः परिणता यावद् नो अपरिणताः सत्य एषोऽर्थः। ततः खलु स गङ्गादत्तो देवा श्रमणस्य भगवतो महावीरस्यांतिके एतमर्थं श्रुत्वा निशम्य दृष्ट तुष्ट० श्रमगं भगवन्तं महावीरं चन्दते नमस्यति, वन्दित्वा, नमस्यित्वा. नात्यासन्ने यावत् पर्युपास्ते ! ततः खलु श्रमणो भगवान महावीरो गङ्गादत्तस्य देवस्य तस्यां च यावद् धर्म परिकथयति, यावदाराधको भवति । ततः खलु स गङ्गादत्तो देवः श्रमंणस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्ट उत्थया उत्तिष्ठति. उत्थया उत्थाय, श्रमणं भगवन्तं महावीर चन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमादीत् । अहं खलु भदन्त । गङ्गदत्तो देवः किं भवसिद्धिकोऽभवसिद्धिकः, एवं यथा सूर्याभा याबद् द्वात्रिंशदधिं नाट्यविधिम् उपदर्शयति उपदर्य यावत् तामेव दिशं पतिगतः ॥ सू० ३ ॥ टीका-'जायं च ' यावत् च खलु 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'भगाओ गोयमस्स रयम परिकहेई भगवतो गौतमस्य एतमर्थं भगवान महावीर गौतम से जब इस प्रकार का यह वृत्तान्त कह रहे थे कि इतने में वह देव वहां पर आया-यही सब 'जाचं चणं 'इत्यादि सूत्र द्वारा प्रकट करते हुए सूत्रकार कहते हैं- .. . - 'जावं च णं समणे भगवं महावीरे भगधा मो गोधमास' इत्यादि। टीकार्थ-'जाचं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयम.परिकहेह' भगवान् गौतम ने पूर्वोक्त रूप से प्रभु श्रमण भग. * ભગવાન મહાવીર સ્વામી ગૌતમને જ્યારે આ વૃતાંત કહેતા હતા तेश मते ते व त्या गावी ग थे सधणे वृतांत "जावं च णं समणे भाव महावीरे भगवओ' इत्यादि सूत्र द्वारा प्रसट ४२ छ । साथ-" जावं च णं समणे भगवं महावीरे भगवओ गोयमस्ल एयमढे परिकहेइ " सगवान गौतमे पूरित ३५था श्रम सवान महावीर प्रसुन -
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy