SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भंगवतीस्त्रे देवस्स' तस्य देवस्य 'तं दिव्वं देविडि' तां दिव्यां देवर्दिम् 'दिव्वं देवज्जुई दिव्यां देवधुतिम् 'दिव्वं देवाणुभावं' दिव्यं देवानुभावम् 'दिव्यं तेयलेस्सं' दिव्यां तेनोलेश्याम् 'असहमाणे' असहमाणः, ततो शक्रो देवेन्द्रः तस्य देवस्य दिव्यं तेजसः प्रभावं सोहुमशक्त इत्यर्थः 'मम अट्ट उक्खित्तपसिणवागरणाई पुच्छई' माम् अष्टोक्षिप्तपश्नव्याकरणानि पृच्छति-'संभंतिय जाव पडिगए' सांभ्रान्तिक यावत् पविगतः, अत्र यावत्पदेनाऽयमर्थः सम्पद्यते-इमानि अष्टोक्षिप्तमश्नव्याकरणानि पृष्ट्वा सांभ्रान्तिकवन्दनकेन वन्दते वन्दित्वा तमेव दिव्यं यानविमानम् आरोहति, आरुह्य यतएव समागतस्तत्रैव पतिगत इति ॥ सू० २ ॥ ___भगवान महावीरो गौतमाय यावदेतादृश वृत्तान्तं कथितवान् तावत्स देवस्तजागतः इत्यादि कथयितुमाह-'जावं च णं' इत्यादि । मूलम्-'जावं च णं समणे भगवं महावीरं भगवओ गोयमस्स एयमद्रं परिकहेइ, तावं च णं से देवे तं देसं हवमागए। देवराज शक्र ने 'तस्स देवस्त' उसकी 'तं दिव्वं देवड़ि उस दिव्यअनुपम देवद्धिको 'दिव्वं देवज्जुई दिव्य देवद्युतिको दिव्वं 'देवाणुभावं' दिव्य देव प्रभाव को 'दिव्वं तेयलेस्सं दिव्य तेजोलेश्या को, 'असह. माणे नहीं सहन करते हुए 'मम अहउक्खित्तपरिणयागरणाई' मुझ से इन आठ उत्क्षिप्त आदि रूप प्रश्नों को पूछा है । 'संभत्तियं जाव पडिगए' और बहुत उतावली से यावत् वह चला गया है। यहां यावत्पद से ऐसा पाठ. लगो लेना चाहिये कि इन आठ उत्क्षिप्त प्रश्न व्याकरणों को पूछकर सांभ्रान्तिक वन्दन से वन्दना करके वह देवेन्द्र देवराज शक उसी यान विमान पर सवार होकर जहां से आया था वहीं पर चला गया ॥ सू० २॥ देवस्स" वनी "त दिव्य' देविढिं" हिव्य अनुपम दिन ":दिव्व देवज्जुई दिव्य-देवद्युतिने दिव्व देवाणुभावं" हिव्य प्रमान "दिव्व तेयलेस्सं" 6व्य तनवेश्या " असहमाणे" सहन न थाथी "मम अद उक्खित्तपसिणगरणाई पुच्छइ" मा क्षित विगैरे ३५ मा प्रश्नो भने ५च्या छे. “संभंतियं जाव पडिगए " मने घी ताणथी यात. અહિથી ચાલ્યા ગયે છે, અહિંયાવસ્પદથી એ પ્રમાણે સમજવું કે આ આઠ ' ઉક્ષિપ્ત પ્રશ્નો પૂછીને વ્યગ્રચિત્તે વન્દના કરીને તે દેવેન્દ્ર દેવરાજ શક એજ Tન વિમાનમાં બેસીને જ્યાંથી આવ્યે હતો ત્યાં પાછે ચા ગયો. સૂરા
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy