SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श० १६ उ०५ सू०२ शकेन्द्रविषयकप्रश्नस्पष्टीकरणम् १३७ णया नों अपरिणया। तं मायिमिच्छादिहिउववन्नगं देवं एवं पडिहणइ पडिहणित्ता ओहिं पउंजइ ओहिं पउंजित्ता ममं ओहिणा आमोएइ आभोएत्ता अयमेयारूवे जाव समुप्पजित्थाएवं खलु समणे भगवं महावीरे जंबुद्दीचे दीवे जेणेव भारहे वाले, जेणेव उल्लुयतीरे नयरे जेणेव एगजंबुए चेइए जाव अहापडिरूवं जाव विहरइ। तं सेयं खलु मे समर्ण भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तए त्तिकद्दु एवं संपेहेइ संपेहित्ता चाह सामाणियसाहस्सोहि० परिवारो जहा सूरियाभस्स जाव निग्घोसनाइयरवेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव उल्लुयतीरे नयरे जेणेव एगजंबुए चेइए जेणेव मम अंतियं तेणेव पहारेत्थ गमणाए तएणं से सके देविदे देवराया तस्स देवस्ल तं दिव्वं देबिड्डि दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं तेयलेसर असहमाणे सम अट उक्खित्तपसिणवागरणाई पुच्छइ पुच्छित्ता समंतिय जाव पडिगए ॥सू०२॥ ___ छाया-भदन्त इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा एवमवादीत् अन्यदा खलु भदन्त ! शक्रो देवेन्द्रो देवराजो देवानुपियं वन्दते नमस्यति सत्कारयति यावत्पर्युपास्ते किं खलु भदन्त ! अद्य शक्रो देवेन्द्रो देवरानो देशानुभियम् अष्टोक्षिप्तमश्नव्याकरणानि पृच्छति पृष्ट्वा सांभ्रान्तिकान्दनकेन बन्दते नमस्यति यावत्यतिगतः । गौतम इति श्रमणो भगवान् महावीरो भगन्तं गौतममेव थवादीत , एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये महाशुक्रे कल्पे महासमाने विमाने द्वौ देवौ महर्दिकौ-यावद् महाप्सौख्यो एकविमाने देवतया उत्पन्नो तयथा मायि मिथ्यादृष्टयुपपन्नश्च अमायिसम्यग् दृष्टयुपपन्नकश्च ततः खलु से मायि मिथ्यादृष्टयुपपन्नको देवस्तम् अमायिसम्यग् दृष्टयुपपन्न देवम् एवानवादीद परिणममाणाः पुद्गलाःनो परिणता:, अपरिणताः परिणमन्तीति पुद्गलाः नो परिणता अपरिणताः । ततः खल सो. ऽमायि सम्यग्दृष्टयुपपनको देवस्तं मायि मिथ्यादृष्टयुपपन्नकं देवम् एवम् भ० १८
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy