SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र शतकीयप्रथमोद्देशनवृत्तान्तस्तु इत्थम् 'से णं गोयमा ! से मुक्के तणहत्थए जायतेयंसि पविखते समाणे खिपामेव मसमसाविज्मइ हता मसमसाविजइ, एवामेव गोयमा ! समणाणं णिग्गंथाणं अहाबायराई कम्माई जाव महापज्जवसाणा भवंति, से जहा णामर केइ पुरिसे तत्तसि अयशवल्लंसि उदगविंदु जाव हंता विद्धंसमागच्छइ एवामेव गोयमा ! समणाणं णिग्गंथाणं अहावापराई कम्माई विद्धंसमागच्छइ' तद् नूनं गौतम । स शुष्कस्तृणहत्तको जाततेजसि प्रक्षिप्तः सन् क्षिममेव मसमसाप्यते, हन्त मसमसाप्यते एवमेव गौतम ! श्रमणानां निर्गन्यानां यथा बादराणि कर्माणि यावद् महापर्यवसाना भवन्ति तद्यथानामकः कश्चित् पुरुषः तप्तेऽयकाले उदकविन्दु यावत् हन्त विध्वंसमागच्छति, एवमेव गौतम ! श्रमणानां नियंन्धानां यथा बादराणि कर्माणि विध्वंसमागच्छन्ति। एतत्पर्यन्तं षष्ठशतकीयप्रथमोदेशककरणं तदिहानुमन्धेयम् , जाब महापज्जवसाणा भवंति' यावद् महापर्यवसानाः भवन्ति, अत्र यावत् षष्ठशतकीयपथमो. देशकपकरणं पूर्व प्रदर्शितमेव ! 'से तेणडेणं गोयमा ।' तत्तेनार्थेन गौतम ! यथाषादर कर्म शीघ्र ही नष्ट हो जाते हैं-छठवें शतक के प्रथम उद्देशे में कहा गया विषय इस प्रकार से है-"से शूणं गोयमा! ले सुक्के तण. हत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेध असमसाविज्जइ एवा. मेव गोयमा । समणाणं निग्गंधाणं जहाबायराई कम्माईजाव महा. पज्जषसाणा भवंति" ले जहाणामए केई पुरिसे लतलि अयकवल्लंसि उदगबिन्दु जाव हंता विद्धलमागच्छह, एमालेष गोयमा ! समणाणं णिग्गंथाणं जहाबायराई कम्मा विद्ध समागच्छइ' इस पाठ का अर्थ स्पष्ट है, इस पाठ तक छठे शतक के प्रथन्न उद्देशक का कथन यहां पर ग्रहण कर लेना चाहिये "से तेणटेणं गोयमा! एवं वुच्च" इस कारण ઘાસને તે પૂળ જલદી બળી જાય છે. તે જ પ્રમાણે શ્રમણ નિગ્રંથના યથા બાદર કર્મો જલદી નાશ પામે છે. છઠ્ઠા શતકના પહેલા ઉદ્દેશામાં કહેલ विषय भा प्रमाणे छ. “से णूणं गोयमा! से सुस्के तपहत्थए जायतेयंसि पक्खिते समाणे खिप्पामेव मसमसाविज्जइ, एवामेव गोयमा! खमणाणं निग्गंथाणं जहा बायराई कम्माई जाव महापज्जवसाणा भवंति से जहाणामए केइ पुरिसे तत्तंमि अयकवल्लंसि उदगबिंदु जाव हंता विद्ध'समागच्छइ एवामेव गोयमा ! समणाणं णिगंथाणं जहावायराइं कमाई विद्धसमागच्छइ " A 18न म સ્પષ્ટ છે. આ પાઠ સુધિ છઠ્ઠા શતકના પહેલા ઉદ્દેશાનું કથન અહિંયા સમજી a. "से वेणद्वेण गोयमा! एवं वुचह" तर 3 मौतम ! में घुछ है
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy