SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९५ प्रमेयचन्द्रिका टीका श० १६ उ० ३ सू० १ क्रियाविशेषनिरूपणम् पाडेत्ता अंसियाओ छिंदेजा, से पूर्ण भंते! जे छिंदइ तस्स किरिया, कज्जइ, जस्त छिज्जइ नो तस्स किरिया कज्जइ, णण्णत्थे धम्मंतराइपणं, हंता गोयमा ! जे छिंदह जाव धम्मंतराइएणं । सेवं भंते सेवं भंते चि ॥ सु० २॥ छाया - ततः खलु श्रमणो भगवान् महावीरोऽन्यदा कदाचित् राजगृहात् नगरात् गुणशिलकात् चैत्यात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य वहिर्जनपदविहारं विहरति । काले वस्मिन् समये उल्लुकतीरं नाम नगरमासीत्-वर्णकः तस्य खलु उल्लुकतीरस्य नगरस्य वहिरुतरपौरस्त्ये दिग्भागे न खलु एकजंबूकं नाम चैत्यमासीत्-वर्णकः, ततः खलु श्रमणो भगवान् महावीरोऽन्यदा कदाचित् पूर्वानुपूर्व्याचरन् यावत् एकजंबुके चैत्ये समवतः यावत् परिपत् प्रतिगता भदन्त इति भगवान् गौतमः श्रणणं भगवन्तं महावीरं वन्दते नमस्यति वंदित्वा नमस्त्विा एवमवादीत् । अनगारस्य खल्ल भदन्त ! भावितात्मनः षष्ठः षण्ठेन अनिक्षिप्तेन यावत् आतापयतः, तस्य खलु पौरस्त्ये खलु अपार्थं दिवसम् नो कल्पते हस्तं वा पादं वा बाहुं वा ऊरूं वा आकुञ्चयितुं वा प्रसारयितुं वा, खल पाश्चात्ये तस्यं अपार्द्ध दिवस कल्पते हरतं वा पादं वा वाहुं वा ऊरुं वा आकुश्चयितुं वा प्रसारयितुं वा, तस्य खलु अर्शिका: लम्बन्ते तं चैव वैद्यः अद्राक्षीत् ईषत् पातयति पातयित्वा अर्शिकाः छिन्द्यात्, तद् नूनं भदन्त यः छिन्यात् तस्य क्रिया भवति, यस्य छिद्यते तस्य नो क्रिया भवति नान्यत्रेकेन धर्मान्तरायिकेण ? हन्त गौतम यः छिन्नति यावत् धर्मान्तरायिकेण । तदेवं भदन्त तदेवं भदन्त इति ॥ ०२ ॥ ॥ षोडशशतके तृतीय उद्देशः समाप्तः ॥ १६-३ ॥ 'टीका- 'तए णं समणे भगवं महावीरं ततः तदनन्तरं खलु श्रमणो भगवान् महावीर : 'अन्नया कयाह' अन्यदा कदाचित् 'रायगिहाओ नयराओ' राजगृहा पूर्व में बन्ध क्रिया का जो निरूपण किया गया है । उसमें क्रिया विशेषणका निरूपक करने के लिये प्रस्तावना पूर्वकसूत्रकार इस अग्रिम सूत्र का कथन करते हैं 'तए णं समणे भगवं महावीरे अन्नया कयाइं रायगिहाओ' इत्यादि । આની પહેલાંના સૂત્રમાં મક્રિયાનું નિરૂપણુ કરવામાં આવ્યુ છે તેમાં ક્રિયાવિશેષનું નિરૂપણ કરવા માટે સૂત્રકાર નિચેના સૂત્રનુ કથન કરે છે. णं खमणे भगवं महावीरे " इत्याह तए 66
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy