SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भंगवतीस्से बन्धनं भवतीति भावः ४ । 'तहेव भाणियन्नो' तथैव भणितन्यः, प्रज्ञापनामत्रप्रकारेणैव भणितव्यः, 'जाव वेमाणियाणं यावद्वैमानिकानाम् , वैमानिकपर्यन्तं कर्मप्रकृतीनां विचारो विधेयः ॥ १॥ ___ पूर्व बन्धक्रियानिरूपितेति क्रियाविशेषस्य कथनाय प्रस्तावनापूर्व कमग्रिम सूत्रमाह-'तए णं समणे' इत्यादि। ___ मूलम्-तए णं समणे भगवं महावीरं अन्नया कयाइ रायगिहाओ नयराओ गुणसिलाओ चेइयाओ पडिनिक्खमद पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणे समएणं उल्लुयतीरे नामं नयरे होत्था वनओ। तस्त णं उल्लयतीरस्स नयरस्त वहिया उत्तरपुरस्थिमे दिसिभाए एत्थ ण एगजंबूए नामं चेइए होत्था, वण्णओ, तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वाणुपुचि चरमाणे जाव एगजंबूए चेइए समोसढे जाव परिसा पडिगया, भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-अणगारस्त णं भंते भावियप्पगो छटुं छट्टेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्ल णं पुरस्थिमे णं अवई दिवसं कप्पड़, नो हत्थं वा पायं वा बाहुं वा ऊरूं वा आउंटावेत्तए वा पसारेन्तए वा, पच्चस्थिमे णं से अवढे दिवसं कप्पइ, हत्थं वा पायं श बाहूं वा ऊरुं वा आउंटावेत्तए वा, पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खु ईसि पाडे तब यह छह ही कर्मप्रकृतियों बन्ध करता है ।४। ऐसा यह सब प्रकृतियों के बंध-आदि का कथन प्रज्ञापना सूत्र के अनुसार यावत् वैमानिकों तक कह लेना चाहिये ? सू०१॥ . બંધ નથી કરતે ત્યારે તે છ કમ પ્રકૃતિઓને બંધ કરે છે આ પ્રમાણે આ સઘળું કર્મ પ્રકૃતિના બંધ આદિનું કથન પ્રજ્ઞાપના સૂત્રમાં કહ્યા અનુસાર યાવતું વૈમાનિકે સુધી સમજી લેવું. ૫૦૧છે.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy