SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ૧૪ पार्श्व प्रदेशाभ्यामिति द्विचत्वारिंशत्संख्यक प्रदेशैः स्पृश्यते, उत्कृष्टपदेनु विंशत्या स्वाभाविकैरवगाढपदेशः, तथा विंशत्या अस्वनैः विंशत्या उपरितनैः विंशत्या विंशत्या पूर्वपचिपा पोथ, द्वाभ्यां च दक्षिणोत्तरपार्श्ववर्तियां स्पृष्टस्ततथ विरतिरूपः संख्यातपरमाणुरुः स्कन्धः पञ्चगुणितया प्रदेशानां विंशत्या, प्रदेशद्वयेन यधिकशतेनेत्यर्थः स्पृष्ट इति । गौतमः ! पृच्छति - ' केवइरहि अधम्मत्थिकार्हि' हे भदन्त ! कियद्भिः, अधर्मास्तिकाय प्रदेश: संख्येयाः पुत्रलास्तिकाय प्रदेशाः स्पृष्टा भवन्ति ? भगवानाह - ' एवं चैत्र' हे गौतम! एवमेवपूर्वी वर्मास्तिकायपदेशवदेव जघन्येन तेनैव संख्येयेन द्विगुणेन द्विरूपाविकेन - अस्विकाय देशेन उत्कृष्टेन तेनैन संख्येयेन पञ्चगुणेन द्विरूपाधिकेन अधर्मास्विकाय प्रदेशेन संख्येयाः पुद्गलास्तिकायमदेशाः स्पृष्टा भवन्ति । गौतमः पृच्छतिhere आगासत्यिका पर सेर्हि पुडा ? ' हे भदन्त ! कियदभिः आकाशा द्वारा, तथा २० अधन (नीचे) और २० उपरितन प्रदेशों द्वारा, और २०-२० पूर्व पश्चिम के पास के प्रदेशों द्वारा और दक्षिण उत्तर पार्श्ववर्ती दो प्रदेशों द्वारा स्पृष्ट होता है। अब गौतम प्रभु से ऐसा पूछते है - 'केवएहिं अहमत्थिकापसेहिं०' हे भदन्त ! कितने अधर्मास्तिकाय प्रदेशों द्वारा संख्यात पुद्गलास्तिकायप्रदेश स्पृष्ट होते हैं । इसके उत्तर में प्रभु कहते हैं- 'एवंचेव' हे गौतम! पूर्वोक्त धर्मास्तिकायप्रदेशों के कथनानुमार ही जघन्यपद में द्विगुणित एवं दोरूप अधिक उसी संख्यात अधर्मास्तिकायप्रदेश से, तथा उत्कृष्ट पद में पंचगुणित एवं दो रूप अधिक उसी संख्यात अधर्मास्तिकायप्रदेश से संख्यात पुनलास्तिकाय प्रदेश स्पृष्ट होते हैं । अव गौतमस्वामी प्रभु से દ્વારા પૃષ્ટ થાય છે. गौतम स्वामीनो प्रश्न- ' केवइएहि अहम्मत्थिकायपएसेहिं० १” डे लगવન્ ! કેટલા અધર્માસ્તિકાય પ્રદેશા વધુ સખ્યાત પુદ્ગલાસ્તિકાય પ્રદેશ સ્પષ્ટ થાય છે? भडावीर अलुना उत्तर- " एवं चेत्र " हे गौतम । पूर्वोक्त धर्मास्तिाय પ્રદેશેાની જેમ જ ઓછામાં ઓછા તે સખ્યાત કરતાં એ અધિક અધર્માં* સ્તિકાયપ્રદેશ વડે તથા વધારેમાં વધારે તે સખ્યાત કરતાં પાંચ ગણુાં કરતાં એ અધિક અધર્માસ્તિકાય પ્રદેશ વડે તે સખ્યાત પ્રદેશાવાળું પુદ્ગલાસ્તિ हाय स्पृष्ट थाय छे, 1 દ્વારા, ૨૦ નીચેના પ્રદેશેા દ્વારા, ૨૦ ઉપરના પ્રદેશેા દ્વારા, અને ૨૦-૨૦ પૂર્વ પશ્ચિમની પાસેના પ્રદેશેા દ્વારા અને દક્ષિણુઉત્તર તરફના એ પ્રદેશે 1
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy