SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र जीवास्तिकायमदेशः स्पृष्टाः भवन्ति ? गौतम ! अनन्तैः जीवास्तिकायपदेशः प्रयः पुद्गलास्तिकायमदेशाः स्पृष्टा भवन्ति ४, एवं पुद्गलास्तिकायमदेशैरपि अनन्तैः त्रयः पुद्गलास्तिकायप्रदेशाः स्पृष्टा भान्ति ५, अद्धासमयैस्तु स्यात् स्पृष्टाः समयक्षेत्रापेक्षया स्यानो स्पृष्टाः समयक्षेत्राहिरपेक्षया, तत्रापि यदा स्पृष्टा भवन्ति तदापि नियमादनन्तैरेव अद्धासमयैः त्रयः पुद्गलास्तिकायप्रदेशाः स्पृष्टाः बोध्या:, 'एवं एएणं गमेणं माणियव्वं जाव दस, नवरं जहन्नपदे दोनि पक्खिवियन्वा, उक्कोसपए पंच' एवं पूर्वोक्तरीत्या, एतेन उपर्युक्तेन, गमेन-अमिलापक्रमेण, भणितव्यम् वक्तव्यम् , यावत् चत्वारः, पञ्च, पटु, सप्त, अष्टौं, नव, दश का प्रकार से हैं-हे भदन्त ! तीन पुद्गलास्तिकाय प्रदेश जीवास्तिकाय के कितने प्रदेशों द्वारा स्पष्ट होते हैं। हे गौतम ! तीन पुद्गलास्तिकाय प्रदेश अनन्तजीवास्तिकाथप्रदेशों द्वारा स्पृष्ट होते हैं। इसी प्रकार से वे अनन्त पुद्गलास्तिकाय प्रदेशों द्वारा स्पृष्ट होते हैं। तथा अद्धा. समयों द्वारा वे कदाचित् स्पृष्ट होते हैं और कदाचित् स्पृष्ट नहीं होते हैं । यदि होते हैं तो वे नियम से अनन्त अद्धासमयों द्वारा स्पृष्ट होते हैं । समयक्षेत्र की अपेक्षा से वे अनन्त अद्धासमयों द्वारा स्पृष्ट होते हैं ऐसा जानना चाहिये । 'एवं एएणं गमेणं भाणियव्वं जाव दस, नवरं जहन्नपदे दोन्नि पक्खिवेयव्या, उक्कोसपए पंच' इसी प्रकार इस उपर्युक्त अभिलाप क्रम से यावत्-चार, पांच, छह, सात, आठ, પુલ અને અપ્લાવિષયક કથન ધર્માસ્તિકાયના પૂર્વોક્ત કથન પ્રમાણે જ સમજવું જેમ કે તેમના વિશે આ પ્રકારના પ્રશ્નોત્તરે બનશે- પ્ર-પુતલાસ્તિકાયના ત્રણ પ્રદેશ જીવાસ્તિકાયના કેટલા પ્રદેશે વડે પૃષ્ટ થાય છે? ઉત્તર-હે ગૌતમ! પદ્લાસ્તિકાયના ત્રણ પ્રદેશ જવાસ્તિકાયના અનંત પ્રદેશે વડે સ્પષ્ટ થાય છે. એ જ પ્રમાણે તેઓ અનત પુલાસ્તિકાયપ્રદેશે વડે પૃષ્ટ થાય છે અદ્ધાસમ વડે તેઓ કયારેક સ્પષ્ટ થાય છે અને કયારેક સ્કૃષ્ટ થતા નથી જે તે બે અદ્ધાસમ વડે પૂર્ણ થાય છે તે નિયમથી. જ અનંત અદ્ધાસમ વડે સ્પષ્ટ થાય છે સમયક્ષેત્રની અપેક્ષાએ વિચાર કરવામાં આવે તે તેઓ અનત અદ્ધાસમ વડે સ્પષ્ટ થાય છે, પરંતુ સમયક્ષેત્રની महाना क्षेत्रमा तमा तमना द्वारा स्पृष्ट यता नथी, मेम समन. "एवं एएणं गमेणं भाणियव्वं जाव'दम, नवरं जहन्नपदे दोन्नि पक्खिवेयव्वा, उक्कोसपए पंच" मत प्रारे-वरित प्रश्नोत्तरे द्वारा यार, पाय, छ, सात, मा8, नमन
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy