SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोका श० १३ उ०४ सू०७ प्रवर्तनद्वारनिरूपणम् ६११ मस्य विचित्रत्वात् , तत्र हेतुमाह-' अवगाहणालक्खणे ण भागासस्थिकाए' अवगाहनालक्षण:-अवगाहना-समावेशरूपम् आश्रयभावो लक्षणं स्वरूपम् स्वभावो वा यस्य स तथाविधः खलु आकाशास्तिकायो भवति आकाशास्तिकायस्य अवगाहना स्वभावत्यादिति भावः । गौतमः पृच्छति-'जीवस्थिकाये णं भंते ! जीवाणं कि पवत्तइ ?' हे भदन्त ! जीवास्तिकायः खलु जीवानां किं-कथं प्रवर्तते ? जीवास्तिकायेन जीवतया जीवानां कीदृशी प्रतिभवति ? इति भन्ना, भगवानाह'गोयमा ! जीवस्थिकाये गं जीवे अणंताणं आभिणियोहियनाणपज्जवाणं, अणंवाणं मुयनाणपज्जवाणं, एवं जहा विवियसए अस्थिकायउद्देसए जाव उवओगं गच्छइ' हे गौतम ! जीवास्तिकाये सति खलु जीवः अनन्तानम् अभिवोधिक ज्ञानपर्यवाणाम् मतिज्ञानपर्यायाणाम् अनन्तानां श्रुराज्ञानपर्यवाणाम् , एवं रीत्या, विचित्रता है । 'अवगाहनालखणे णं आगासस्थिकाए' ऐसा क्यों होता है तो इसका उत्तर यही है कि अवगाहनालक्षणवाला यह आकाश है। अर्थात् आकाशास्तिकाय का ऐसा ही स्थभाव है कि वह जीवादिक द्रव्यों को अपने में ठहरने के लिये स्थान-जगह देता है । अब गौतम. स्वामी प्रभु से ऐसा पूछते हैं-'जीवत्यिकाए ण भंते ! जीवाणं किं पवत्तई' हे भदन्त ! जीवास्तिकाय से जीवों की कैसी प्रवृत्ति होती है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा । जीपस्थिकारणं जीवे अणंताणं आभिणियोहियनाणपज्जवाणं, अणताणं सुचनाणपजवाणं एवं जहा वितियसए अस्थिकायउद्देसए जाव उवभोगं गच्छद' हे गौतम ! जीवा. स्तिकाय के होने पर जीव अनन्तमतिज्ञान की पर्यायों के अनन्तश्रुतથઈ જાય છે, એ જ પ્રકારે પુલ પરિણામની પણ ઈ એવી જ વિચિત્રતા છે मे म. मन छ ? सा प्रश्न उत्तर मे छे “अवगाहनालखणेणं आगासस्थिकाए" मी माश मगाइनासक्षवाणु छ. मेरले माशाસ્તિકાયનો સ્વભાવ જ એવો છે કે તે જીવાદિક દ્રવ્યને પિતાની અંદર રહેવા માટે સ્થાન આપે છે. गौतम स्वामीना प्रश्न-"जीवत्थिकाए णं भंते ! जीवाणं किं पवत्तइ હે ભગવન્! જીવાસ્તિકાય છની પ્રવૃત્તિમાં કેવી રીતે મદદરૂપ બને છે? महावीर प्रभुना उत्त२-" गोयमा ! जीवस्थिकाए णं जीवे अणंताणं आभिणियोहियनाणपज्जवाणं, अणंताणं सुयनाणपज्जवाणं एवं जहा वितियसए अस्थिकायउद्देखए जाव उवओगं गच्छइ " गौतम ! पास्तियना सहनाવમાં જ છ અનંત મતિજ્ઞાનની પર્યાના, અનંત શ્રુતજ્ઞાનની પર્યાના, - -
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy